A 1064-2 Jātakakarmapaddhati

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1064/2
Title: Jātakakarmapaddhati
Dimensions: 29.5 x 12.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6547
Remarks:

Reel No. A 1064/2

Inventory No. 95471

Title Jātakapaddhatiṭīkā

Remarks It is a commentary on Jātakapaddhati by Nṛsiṃhagaṇaka | Divākara.

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size 29.0 x 12.5 cm

Binding Hole

Folios 70

Lines per Folio 10

Foliation numbers on the verso

Place of Deposit NAK

Accession No. 5/6547

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīmatchivākhyaṃ gaṇitajña cakracūḍāmaṇīṃ sajjanavṛdavaṃdyaṃ ||
vidur vidoyaṃ dhiṣaṇenatulyaṃ nannomi nityaṃ dhiṣaṇāpti hetoḥ || 1 ||

śrīkeśava śrīpati suṃdarādipraṇīta taṃtrādhidagatyasāraṃ ||
prakāśyate sujña divākareṇa vṛttāṃ śubhir jātakamārga padmaṃ || 2 ||

tāvad atra janane parisphuṭaṃ, kālavitkalaya kālam atra ca ||
prasphuṭāgaṇitadṛ /// māngrahā nalagnakaṃcakaraṇokta vartmanā || 3 || (fol. 1v1–3)

End

nṛsiṃhaputreṇa pitṛṣalabdha pravodhaleśena divākareṇa ||
prakāśitaṃ jātakamārga padyamadhyāyarupāṣṭadalaṃ suvodhaṃ || 105 ||

naṃdaiduvar 19 ṣeṇamayākṛtoyaṃ graṃtho raveḥ pādayugaprabhāvāt ||
śokena gāṃbhodhiśareṃdutulye 1547 prācyāṃ pravaṃdhānya ribhāvya samyak || 106 || (fol. 7r3–6)

Colophon

|| iti śrīsakalagaṇakacakracūḍāmaṇi śrīkṛṣṇadaivajñasuta śrīmannṛsiṃhagaṇakasutena divākareṇa viracitā jātakakarmapaddhatiḥ samāptāḥ ||    || śubham astu ||    || (fol. 7r6–7)

Microfilm Details

Reel No. A 1064/2

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 29-09-2004