A 1065-11 Nānābhāīsārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1065/11
Title: Nānābhāīsārasaṅgraha
Dimensions: 33.7 x 16.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Jyotiṣa
Date: NS 874
Acc No.: NAK 1/1208
Remarks:


Reel No. A 1065/11

Inventory No. 107449

Title Nānābhāisārasaṅgraha

Remarks

Author

Subject Jyotiṣa

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 33.7 x 16.5 cm

Binding Hole(s)

Folios 11

Lines per Page 11

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1208

Manuscript Features

Excerpts

Beginning

❖ śrī 3 gurugaṇeśāya namaḥ || śrī 3 sveṣṭadevyai namaḥ ||


saṃ 874 caitra kṛṣṇa paṃcamūla śukravāra abdakakālikā valā thvana hṅā dvitiyā aṃ(2)gāravāra meṣa saṃkrānti ghaṭi 51 | 41 thvakuhnu cālaya yāṅāva yāyamāla || || atha nānābhāyisārasaṃgrahayā śrīsūryasiddhāntamata sū(3)ryādi navagrahayā tithi nakṣetra yogādi dayake bhākhāna udāharaṇa dayake || || nepālasaṃvatsa 874 nayanābhranāgāna 802 tāne(4) 1676 śāka || || śākasa aṣṭanavaśakrana 1498 yāya śeṣa 178 gatābda dhāya || || (exp. 3 t1-4)


«Middle»


❖ śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || jagadvaṃdyāṃ bodharūpāṃ, namaskṛtya sarasvatīṃ | paṃcāṃgagrahasidyarthaṃ, laghūpāya karomy ahaṃ (2) || 1 || sākalyasaṃhitātulyaṃ, sūryasiddhāṃtasaṃmataṃ || vasiṣṭhādimuniproktaṃ, gaṇitaiś ca samaṃ sphuṭaṃ || 2 || viśvanāthasutonāmnā, nānābhā(3)īti viśrutaḥ | sajjanānandanaṃ hāsya, karaṃ durjana sannidhau || 3 || śākoṣṭanavaśakro 1498 nogatābdāste bhavaṃti cet || śakonyūnaḥ(4) śakenonā, eṣyābdāḥ śeṣasaṃmitāḥ || 4 || (exp. 9b1-4)


❖ śrīguru gaṇeśāya namaḥ || atha nānābhāyisārasaṃgrahasya udāharaṇa likhyate || || nepālasaṃvata 851 thesa 802 thvana tāṅā(8)va śāka 160 | 2 śākasa aṣṭanavaśakrana 1498 yoya yoyā śeṣa gatābda dhāya thva gatābdana 154 ekasthāna, daśakasthāna, śata(9)kasthāna, sāphulisa coṅa aṃka kāya, soguliṃ mune, eka 512 | 615 | daśa 6 | 56 | 16 | 10 || śata 6 | 52 | 32 || 20 thesa puthisa da(10)va sūnya kothāyā kosa coṅa, thava dhruvā 5 | 57 | 14 | 41 | naṃ tāne kāthana ṣuyi yathā te aṃśasa 7 hnasaṃ bhāga kāyāva choya 3 | 48 | (11) 9 | 16 thva abdapakālikāsiddhi || || (exp. 11t7-11)


End

śata thva soguliṃ, puthisa kāyātayā madhyamasa tāne ṣuyi thaṃ te, aṃśasa 30 thaṃ (10) te 12 lā śivāya 10 | 9 | 18 | 54|| candramadhyamasiddhi || thvagu kramaṇa aṃgārādiyā thathe yāya, ke, rā, a, bu, bṛ, śu, śa || || kendra(!) madhya(11)ma 7| 2| 25| 12 || rāhu madhyama || 2 | 26| 48 || 6 || aṃgā madhya || 10 | 1 | 34 | 10 || budha ucca madhya || 3 | 11 | 42 | 55 || bṛha madhya || 4 | 7 | 11 | 12 || śukra (12) ucca madhya || 0 | 4 | 0 | 36 || śani madhya || 10 | 27 | 6 | 26 || || (exp. 11b9-12)


Colophon

Microfilm Details

Reel No. A 1065/11

Date of Filming 03-02-1986

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 30-04-2012

Bibliography