A 1065-20 Pāśakake(v)alī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1065/20
Title: Pāśakake[v]alī
Dimensions: 24.8 x 10.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5979
Remarks:

Reel No. A 1065/20

Inventory No. 99486

Title Pāśakakeralī OR Pāśakakevalī

Remarks

Author Garga

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State Indian paper

Size 24.8 x 10.6 cm

Binding Hole

Folios 10

Lines per Folio 8–10

Foliation figures in the upper left-hand margin and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5979

Manuscript Features

On the exposure 12 is available numeric graphs and oṃ bhaṣmāṅgarāśeḥ... iti ‥ ‥ ‥ kāśikāyāṃ sadāsti ||    ||

Excerpts

Beginning

oṃ namo bhagavati kuṣmāṇḍini mātaṃgini sarvakāryaprasādhini sarvakāyanimittapra[[kā]]śini e⟨hi⟩hyehi tvara tvara vada vada varade (2) varade hili hili mātaṃgini satyaṃ vrūhi svāhā ||    ||

yat satyaṃ triṣu lokeṣu yat satyaṃ brahmavādiṣu |
yat satyaṃ lokapālānām indre vaiśravaṇe yame (3) ||

satyena dhāryate pṛthvī satyena tapate raviḥ |
satyena vāyavo vānti satyaṃ satyaṃ vadami ham (!) || (fol. 1r1 3)

End

ātmānaṃ hi parasyārthe tyajase tan nirarthakam ||
(2) anyam arthaṃ vidhehy āśu tataḥ siddhir bhaviṣyati || 444 ||

catuś catuś catuḥ kaṃ ca patitā suvicakṣaṇā ||
(3) yat tvaṃ ciṃtayase nityaṃ siddhi (!) te sam upāsthitā ||

preṣitāgamanaṃ putrasthānalābhas tathaiva ca ||
naṣṭasyārtha(4)sya sarvasya kṣipraṃ lābhaṃ (!) bhaviṣyati || (fol. 10r1–4)

Colophon

iti śrīgargakṛtā pāśakakeraliḥ samāptā ||    ||    ||    ||    ||(fol. 10r4)

Microfilm Details

Reel No. A 1065/20

Date of Filming 04-02-1986

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 04-05-20006