A 1065-23 Praśnabhairava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1065/23
Title: Praśnabhairava
Dimensions: 0 x 0 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7445
Remarks:


Reel No. A 1065-23 Inventory No. 99854

Title Praśnabhairava

Author Gaṃgādhara

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 26.5 x 11.5 cm

Folios 15

Lines per Folio 15

Foliation figures on the verso, in the upper left-hand margin under the marginal title bhai. pra. and in the lower or middle right-hand margin under the word śrīḥ

Date of Copying ŚS (1551)

Place of Deposit NAK

Accession No. 5/7445

Manuscript Features

Excerpts

Beginning

svasti śrīgurugaṇeśābhyān (!) namaḥ || ||

nīrodbhavapriyavibarddhitabhānubhālaṃ

sarvasvabhoktajanavighnavināśakālam (!)

viśvaṃbharādharapa(2)ter duhituḥ subālaṃ

vaṃde vināyakam ahaṃ gupitendrajālaṃ || 1 ||

nakhāgraiḥ sadāvādayantī satānaiḥ

svaraḥ khaḍgakādhyair yutāṃ tāñ ca tantrīm

prabṛddhiṃ (3) mater me sadā devavaṃdyā

sarojāsanā buddhi devī karotu (!)2 (fol. 1v1–3)

End

lagnapo mṛtyupaś cāpi mṛtyau syātām ubhau yadi

sthitau dreṣkāṇa ekasmins tadā mṛtyur dhruvaṃ bhavet 2

chi(6)dralagne śvarau lagne sacaṃdrau mṛtukārakau

sa pāpā ripubhe mṛtyau caṃdro mṛtyau tadākhilaiḥ 3

vargottamagate lagne tṛtīyeśe caṃdrasaṃyute (!)

mitra (7) bhaume thavā rāhau tad dine py asinā badhaḥ 4 (fol. 17v5–7)

Colophon

iti bhairavadaivajñātmajagaṃgādharadaivajñaviracitaḥ praśnabhairavaḥ samāptaḥ || || śubham ||

saptasaptati tulyāni praśnāḥ prakaraṇāni ca

khakhasaptamitā ślokāḥ santi vai praśnabhairave 1

svapne dṛṣṭā mayā devi tayā proktaṃ janād bhuvi,

paṭhaṃti pāṭheyiṣyaṃti vidyāyur śrīḥ dadāmy aham graṃthaśakaḥ (1551) (fol. 17v7–9)

Microfilm Details

Reel No. A 1065/23

Date of Filming 04-02-1986

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 04-05-2006

Bibliography