A 1065-6 (Narapatijayacaryā(svarodaya))

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1065/6
Title: [Narapatijayacaryā(svarodaya)]
Dimensions: 22.7 x 7.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/788
Remarks:

Reel No. A 1065/6

Inventory No. 98544

Title Narapatijayacaryā

Remarks

Author Narapati

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.7 x 7.5 cm

Binding Hole

Folios 5

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/788

Manuscript Features

Available fols. are 1v–*5v; 5v misplaced on 5r

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

avyaktam avyayaṃ śāntannitāntayogināṃ priyaṃ |
sarvānandasvarūpaṃ yat tad vande brahma sarvagaṃ ||

vividhabubudhavandyā bhāratī va(2)ndyamānaḥ |
pravaracāturabhāvaṃ dātukāmo janebhyaḥ ||

narapatir atiloke khyātināmāvidhāsye |
narapatijayacaryānāmakaṃ śāstram etat ||

śu(bhā)(3)dau yāmalān sapta tathāyudhacaryārṇṇavaṃ |
kumārīkośalañ caiva yoginījālasamvaraṃ || (fol. 1v1–3)

Sub-colophon

iti narapatijaycaryāyāṃ svarodaye śāstrasaṃgrahodhyāyaḥ prathamaḥ || (fol. 5r3)

End

asvare meṣasiṃhālir iśvare striyugmakarkaṭāḥ |
usvare dhanūmīnaḥ syād eśvare ca tu(7)lābṛṣau |
osvare mṛgakuṃbhau ca rāśīśaś ca grahasvaraḥ |
svarādhaḥ kheṭān rāśer yo yasya nāyakaḥ ||    ||| iti grahasvaracakraṃ || e ||

(8) ṣoḍaśākṣaro 'vargaḥ syāt kādivargās tu paṃcakāḥ |
caturvarṇau ya‥ vargausaṃkhyā vargeṣu kīrttitāḥ ||
nāmni varṇāḥ svarā grāhyā- (fol. 5v6–8)

Microfilm Details

Reel No. A 1065/6

Date of Filming 03-02-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by JU/MS

Date 03-05-2006