A 1066-10 Bhuvanadīpaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1066/10
Title: Bhuvanadīpaka
Dimensions: 25.2 x 12 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2914
Remarks:


Reel No. A 1066-10 Inventory No. 91840

Title Bhuvanadīpaka

Author Padmaprabhusūri

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 12.0 cm

Folios 15

Lines per Folio 8–10

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2914

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sārasvataṃ namaskṛtya mahaḥ pūrvvatasopahaṃ (!) ||

grahabhāvaprakāśena jñānam u(2)nmīlyate mayā || 1 ||

grahādhipā uccanīr (!) anyonyaṃ mitraśatravaḥ ||

rāhor gṛho (!) uccanīcāni (3) ketur yatrāvatiṣṭate (!) || 2 ||

svarūpaṃ grahacakrasya vīkṣyaṃ dvādaśaḥ veśmasu (!) ||

nirṇayo bhīṣṭa(4)kālasya yathālagnaṃ vicāryate || 3 ||

grahoviṣṭo (!) yādṛk syād rājapayogacatuṣṭayaṃ || 1 ||(!)

lā(5)bhādināṃ (!) vicāraś ca lagneśāyaṣṭitephalaṃ (!) || 4 || (fol. 1v1–5)

End

candralagnapatir vāpi yadi Kendra(7)śubhānitaḥ (!) ||

kiṃ vadaṃti tadāsatyāt tadā satyā vivarjayet || 81 || (!)

yadī (!) ṭu (!) śukra(8)bhaumabhyāṃ (!) garbhe vā vikṣite (!) śubhaiḥ ||

tadāsau jāyate putro nātra kārya (!) vicāraṇāt (!) || 82 ||

(15r1) grahabhāvaprakāśākhyaṃ śāstra (!) yetat (!) prakāśitaṃ ||

jagadbhāvaprakāśāya śrīpa(2)damaprabhusuribhiḥ (!) || 183 || (fol. 14v6–15r2)

Colophon

iti śrībhuvanadīpakajyotiṣagraṃtha (!) samāptaḥ || (3) śubham || śubham || śubham || śubham || śubham || śubham || śubham || (fol. 15r2–3)

Microfilm Details

Reel No. A 1066/10

Date of Filming 04-02-1986

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r

Catalogued by MS/JU

Date 28-04-2006

Bibliography