A 1066-12 Makarandavivaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1066/12
Title: Makarandavivaraṇa
Dimensions: 21.3 x 9.5 cm x 17 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/221
Remarks:


Reel No. A 1066-12 Inventory No. 97777

Title Makarandavivaraṇa

Remarks an alternative title is Makarandajyotiḥśāstra

Author Divākara

Subject Jyautiṣa

Language Sanakrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.5 x 9.5 cm

Folios 19

Lines per Folio 8

Foliation none

Place of Deposit NAK

Accession No. 2/221

Manuscript Features

On the exposure 20 is written Makarandajyotiḥśāstram

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

prajñāṃ yataḥ prāpya kṛtapratijñāṃ,

sparddhāṃ vidhatte prasabhaṃ pratijñaṃ ||

a(2)jñopi taṃ śrīśivanāmadheyaṃ

gurūpamaṃ svīyaguruṃ bhajeyaṃ || 1 ||

śrīmac chivāt samadhigatya varapra(3)sādaṃ,

vṛttāṃ śubhir vivaraṇābhinavāraviṃdaṃ ||

etad divākaravikāśitam āryavarya,

bhṛṃgā bha(4)jaṃtu makaraṃdapivāsavo ye || 2 ||

pṛṣṭhas chitā san na sa ko niteṣṭa,

śakāvaśeṣapramakoṣṭhaka(5)sthaḥ ||

tithyādi vārādi sa balmikaṃ ta,d

yojyaṃ samīpasthaśakasya kaṃde || 3 || (exp. 3t1–5)

End

paravādipadyapratipādanena

purātanoktād api (8) sadviśeṣaṃ ||

nṛnaṃdanoktā narasiṃhasūnu,

praṇītamaṃgīkaraṇīyam āryaiḥ ||

bālodi(1)tapi (!) bahusuṃdaravistṛtārthe,

tuṣṭiṃ bhajaṃtu suhṛdo gatamatsarā ye ||

ākasmikaṃ kha(2)lu satāṃ hṛdayeṣu lagnaṃ

saukhyāni paṃjaraśukasya vacas tanoti || (exp. 19t7–19b2)

Colophon

|| iti śrīdai(3)vajña [[nṛsiṃha]]sutadivākaraviracitaṃ makaraṃdavivaraṇaṃ samāptaṃ || ❖ || śubham astu || ❖ || (fol. 16v2–3)

Microfilm Details

Reel No. A 1066/12

Date of Filming 05-02-1986

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by JU/MS

Date 01-05-2006

Bibliography