A 1066-13 Mayūracitraka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1066/13
Title: Mayūracitraka
Dimensions: 26.5 x 12.1 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:


Reel No. A 1066-13 Inventory No. 98132

Title Mayūracitraka

Author Varāhamihira

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 12.0 cm

Folios 18

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title ma.ci and in the middle right-hand margin under the word guruḥ

Scribe Ṣaḍānanda

Date of Copying SAM 1949

Place of Deposit NAK

Accession No. not given

Manuscript Features

On the exposure 2 is written || mayūrajyotīṣa prāraṃbha|| and on the exposure 20 is written graṃ 255 bhāu 3 kāgaj

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

udayāstamanaṃ ketor gaṇitena praśasyate ||

jñātuṃ kha divyabhaumāś ca yatas te trividhā matāḥ ||

(2) ekottaraśataṃtv eke sahasram apare viduḥ ||

ekaś ca bahudhā bhāti prāha vai nārado muniḥ || 2 ||

yāvaṃty ahāni dṛśyeta (3) tāvan māsaiḥ phalaṃ bhavet ||

māsaiḥ samāś ca vijñeyā ity ūcur munayaḥ kila || 3 ||

susnigdho ruciraḥ sūkṣmo ṛjuḥ (4) śukraḥ śubhapradaḥ ||

viparīto śubhaḥ ketus triśikheṃdradhanuprabhaḥ || 4 || (fol. 1v1–4)

End

āṣāḍhe śrāvaṇe pauṣe vaiśākhe bhṛgudarśanaṃ ||

gavāṃ mṛtyu (5) prajāpīḍā durbhikṣaṃ rājavigrahaṃ || 48 ||

śukle pakṣe grahāḥ śukraḥ kurute svodayaṃ yadi ||

tadā nareṃdrasaṃgrāmo (6) yadā vṛṣṭi niraṃtaraṃ || 49 ||

śukrasaurī dvayor astaḥ ekarāśau yadā bhavet ||

annapīḍā maha (!) duḥkhaṃ deśe deśe (7) ca vigrahā (!) || 50 || (fol. 18r4–7)

Colophon

iti śrīvarāhamihirācāryyaviracitaṃ mayūracitrakaṃ samāptam || śubham astu ||

(8) nande yugagrahe candre jyeṣṭhakṛṣṇe navātithau ||

śukravāre saṃyute ca ṣaḍānandena lekha[[ya]]t (!) || 1 || kṣamyatām || (fol. 18r7–8)

Microfilm Details

Reel No. A 1066/13

Date of Filming 05-02-1986

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by JU/MS

Date 01-05-2006

Bibliography