A 1066-17 Muhūrtacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1066/17
Title: Muhūrtacintāmaṇi
Dimensions: 25.7 x 10.8 cm x 149 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/579
Remarks:


Reel No. A 1066-17 Inventory No. 98297

Title Muhūrttaciṃtāmaṇi

Remarks with commentary pramitākṣarā

Author daivajña-Rāma

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.7 x 10.8 cm

Folios 149

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title mu.ciṃ.ṭī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/579

Manuscript Features

On the exposure 2 is written muhūrttacintāmaṇiṭīkā pramitākṣarā

Excerpts

«Beginning of the root text:»

gairīśravaḥ ketakapatrabhaṅgam

ākṛṣya hastena dadan mukhāgre ||

bighnaṃ (6) muhūrttākalitadvitīya-

dantapraroho haratu dvipāsya || 1 || (fol. 1v5–6)

«Beginning of the commentary:»

|| || śrīvaradamūrttaye gajānanāya namaḥ || ||

kailāse pūrṇarākāhimakararucire vīkṣya viṃbaṃ svakīyaṃ

bhūyobhūyo pi dhāvan pratibha(2)ṭakaraṭispaddhayā caṃḍaśuṃḍaḥ |

mā dhāva tvaṃ tvaṃdaghriprahatibhir abhito dhūyate sau dharitrī-

ty aṃbāvāgbhir niruddhāḥ kapaṭakaraṭinaḥ ke(3)layo naḥ punaṃtu || 1 ||

muhurttaciṃtāmaṇisaṃjñakasya

svayaṃ kṛtaysa pramitākṣarākhyāṃ |

rāmo vidhatte vivṛtiṃ praṇamya

viṣṇvarkarudrān pi(4)tarau guruṃś ca || 2 || (fol. 1v1–4)

«Sub-colophon:»

iti śrīdaivajñānaṃtasutadaivajñarāmaviracitāyāṃ svakṛtamuhūrttaciṃtāmaṇi(4)ṭīkāyāṃ pramitākṣarāyāṃ saṃskāraprakaraṇaṃ samāptaṃ || || śubham astu || graṃthasaṃkhyā 1035 || (fol. 11v3–4)

«End of the root text:»

nāsyām ṛkṣaṃ na tithi(5)karaṇaṃ naiva lagnasya ciṃtā

no vā vāro na va lavavidhir no muhūrttasya carcā |

no vā yogo na mṛtibhavanaṃ naiva jāmitradoṣo

godhūliḥ sā munibhi(6)r uditā sarvaśāstreṣu śastā || 96 || (fol. 149v4–6)

«End of the commentary:»

āha nāradaḥ |

prācyānāṃ ca liṃgānāṃ mukhyaṃ godhūlikaṃ smṛtaṃ |

(7) gāṃdharvādivivāheṣu vaiśyodvāhe ca yojayet |

bhūpāla vallabhe |

vipreṣu ghaṭikā lābhe dātavyaṃ gorajo budhaiḥ |

saṃkīrṇe gorajaḥ śastaṃ pa(reṣu) (8) dvitayaṃ śubhaṃ |

ghaṭikālagnābhāve kāryaṃ viprais tu gorajo lagnam iti |

mahādoṣān parityajya proktadhiṣṇyādikeṣu ca |

kārayed gorajāyāta- (fol. 149v6–8)

Microfilm Details

Reel No. A 1066/17

Date of Filming 05-02-1986

Exposures 157

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3, two exposures of fol. 5v–6r, 34v–35r, 86v–87r, 102v–103r, 138v–139r,

Catalogued by JU/MS

Date 01-05-2006

Bibliography