A 1066-5 Bṛhatsaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1066/5
Title: Bṛhatsaṃhitā
Dimensions: 43.3 x 8.7 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7719
Remarks:


Reel No. A 1066-5 Inventory No. 92065

Title Bṛhatsaṃhitā

Author Varāhamihira

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, damaged right-hand margin up to fol. 19v–20r

Size 43.3 x 8.7 cm

Binding Hole one in middle left centre and another one is in middle right-hand centre

Folios 99

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7719

Manuscript Features

Excerpts

Beginning

-kānāṃ yathākālasaṃprayogāparadurggalaṃghopāyāṇyeti ||

uktaṃ cācāyaiḥ (!) ||

jagati prasaritām eva ivālikhitam iva mantrau niṣaktam iva hṛdaye |

śāstraṃ yasya sa bhaganaṃ (!) śādeśā (!) niṣpha(2)lā taysa || (fol. *4r1–2)

«Sub-colophon:»

āryavarāhamihirasya kṛtau saṃhi(7)tāyāṃ || ḍhikanike yātre, nāmādhyāya samāptaḥ || ❁ || (fol. 117r6–7)

End

pakṣe śvamedhena vijitya dhātrī,m ity eva○m aty ubhyudyamato nṛpasya ||

vinighnato vi(8)ghnakarā na pāpaṃ, kriyākrameṇaiva paśuṃ makhena ||

utsāhamantraprabhuśaktiyukto, dhīmān vinītendriyabhṛtyavarggaḥ |

prajānurakṣo dhṛtimān sahiṣṇu, vṛ(9)ddhopasevī vijīgīṣur iṣṭaḥ ||

sāmvatsaras tasya vinītaveśā, dhīmān svatantrāṃgapaṭuḥ kulīnaḥ |

dakṣaḥ pragalbho vikalo vinīta,s tādṛg vidhas tasya pu- (fol. 117r7–9)

Microfilm Details

Reel No. A 1066/5

Date of Filming 04-02-1986

Exposures 103

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 2, fol. *4r, two exposures of fols.  24v–25r, 50v–65r, available up to fol. 117r

Catalogued by JU/MS

Date 26-04-2006

Bibliography