A 1066-8 Bhāsvatī(karaṇa)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1066/8
Title: Bhāsvatī(karaṇa)
Dimensions: 22.5 x 10 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1917
Acc No.: NAK 5/7052
Remarks:

Reel No. A 1066/8

Inventory No. 91588

Title Bhāśvatī

Remarks

Author Śatānanda

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, missing fols. 2v–4r

Size 22.5 x 10.0 cm

Binding Hole

Folios 16

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title bhā. tī and in the lower right-hand margin under the word rāma

Scribe Gaurīdatta Śarmā

Date of Copying VS 1917 ŚS 1782

Place of Deposit NAK

Accession No. 5/7052

Manuscript Features

On the exposure 2 is written bhāsvatī patrā 16

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

praṇamya cādau gaṇanāyakattvaṃ
rudrātmajaṃ vighnavināśanaṃ ca ||
saṃ(2)kṣepato lokahitāya vakṣe (!)
dhruvādito bhāsvatināmasūtram || 1 ||

natvā murāreś caraṇāra(3)vindaṃ
śrīmān śatānanda īti (!) prasiddhaḥ (!) ||
tāṃ bhāsvatiṃ śiṣyahitārtham āha
śāke vihīne śa(4)sipakṣakhaikai 1021 || 2 ||

atha pravakṣe mihiropadeśā (!)
tatsūryasiddhāntasamaṃ samāsā(5)t ||
śāstrābdapiṇḍaśvarasunya1007 (ṭi)ghnas (!)
tānāgni349yuktoṣṭaśatai800r vibhaktaḥ || 3 || (fol. 1v1–5)

End

sthityabdanighnai rasa6(7)veda4bhaktai
mānāṃgulaiḥ prāk parayos tadaghnāt ||
sparśo tha muktiḥ svamṛtaṃ yathāvaniṃ
(8)mīlanonmīlanake bhavaṃti || 8 || (!)

grāsāṃgulaḥ praśna hataṃ sthiterddhena vibhājitaṃ ||
labdhaṃ (9) chatāṃgulaṃ grāsamokṣapāśāṃtaraṃ tataḥ || 9 ||

khakhāśvivedā4200bdagate yugābde
(1) divyoktita śrīpuruṣottamaś ca (!)||
śrīmān sātānanda itīdam āha
sarasvatīśaṃkarayos tanūjaḥ || 8 (!)||    || (fol. 15v6–16r1)

Colophon

iti śrīpaṃcasiddhāṃtasāre śatānandaviracite bhāsvatikaraṇe parilekhādhikāra (3) aṣṭamaḥ || 8 ||    ||

pakṣanāgāmbudā śāke kuṃbhyaṃdu (!) makare ravau ||
pauṣaśukle tṛtīyāṃ (!) ca li(4)khitaṃ somavāsare... śrīsamvat 1907 sāke 1782 saure māghamāse dina 3 gate so(7)mavāsare tṛtīyāṃ (!) tithau dhaneṣṭānakṣetre (!) likhitaṃ idaṃ pustakaṃ gauridattaśarmmaṇena (!) śubhma (!) (fol. 16r2–7)

Microfilm Details

Reel No. A 1066/8

Date of Filming 04-02-1986

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by JU/MS

Date 26-04-2006