A 1067-12 Laghujātakamūla

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1067/12
Title: Laghujātakamūla
Dimensions: 22.1 x 8.7 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3953
Remarks:


Reel No. A 1067/12

Inventory No. 96840

Title Laghujātakamūla

Remarks = B 425/25

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 22.5 x 9.5 cm

Binding Hole

Folios 32

Lines per Folio 5

Foliation figures in both margins on the verso under the abbreviation la.jā.

Scribe Bhānuśarmā

Date of Copying ŚS 1880

Place of Deposit NAK

Accession No. 5/3953

Manuscript Features

Excerpts

Beginning

/// vyaṃjayati śāstrametajantamasidravyāṇI dīpa iva || 3 || śīrṣamukhavāhu

hṛdayodarāṇI kaṭivasti guhya saṃjñāni ||
karu jānūjaṃghe caraṇāviśayoʼjādyā || 4 ||

kāla narasyāvayavān puruṇāṃ ciṃtta(!) savakāle(!) ||
sadasadgṛhayogā suṣṭān soplavān caivaṃ || 5 ||

aruṇāsitaharita pāṭalapāṇḍu vicitrāsitettaraviśaṃgau ||
piṃgalakeṃbdha(!) vabhrukamalinā rucayo yathāsaṃkhyaṃ || 6 || (fol. 2r1–2v1)

End

divārātri prasūtiṃ ca nakṣatrānayanaṃ tathā ||
saptakeṣveṣuvargeṣu nityamevovalabhya kṣayet || 5 ||

velāmathāvignaṃ ca horāmaṃśakameva ca ||
paṃcakesveṣu jānīyānnaṣṭa jātaka siddhaye || 6 || (fol. 32r5–32v3)

Colophon

iti śrī varāha mihirācārya racitelaghujātake naṣṭa jātakādhyāyo trayodaśa ||
khakhākaiḥ(!) ślokai saṃpūrṇaṃ laghujātakaṃ 900 ||

śrī śubham ----- vidvajjana sabhādhīraraṃganātha tanūjaneḥ(!) ||
daivajña vālakṛṣṇasya sūnunā bhānu śarmaṇā || 2 ||

nabho gajadhṛti miteśake vikrama bhūpateḥ ||
māghe māsi site pakṣe pakṣatyāṃ ravi vāsare ------- /// (fol. 33v3–33r5)

Microfilm Details

Reel No. A 1067/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 07-03-2005