A 1067-13 Laghujātaka

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1067/13
Title: Laghujātaka
Dimensions: 23.5 x 9.2 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7049
Remarks:


Reel No. A 1067/13

Inventory No. 96837

Title Laghujātakaṭīkā

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the astronomy

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 23.5 x 9.2 cm

Binding Hole

Folios 12

Lines per Folio 14

Foliation figures in the both margins, on the verso under the abbreviation la.jā.ṭī.

Place of Deposit NAK

Accession No. 5/7049

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yasyeti ca sūryyo jayati kīdṛśaḥ dhāmnāṃ nidhiḥ ||
yasya udayāsta samaye trinetro mahādevaḥ aṃjaliṃ
kurute namaskarotītyarthaḥ kīdṛśastrinetraḥ surai
riṃdrādyaimukuṭena nivṛṣṭaṃ vaṃditaṃ caraṇakama(!) yasya ||
api śabdo mahattva dyotakaḥ1 teṣāṃ śāstrāṇāṃ sāraṃ tatvaṃ2 yadupaciteti yatkarma anya janmani janmāṃtarenupacitaṃ arjitaṃ śubhamaśubhaṃ vā tatprāptimāgamanaṃ etacchāstraṃ vyaṃjayati prakāśayati yathā tamasyaṃdhakāre dīpovvarādikaṃ tadvat || (fol. 1v1–5)

End

miśrai(!) kamalamiti vajrayavayo lagnasthāne vinā yadā sarve caturṣu kedreṣu tadā kamalaṃ cyutairvā ekakeṃdracyutaiḥ sarvagrahairvāpi sa ca dvidhā yadā yaṇāpharacatu(!) ṣṭaye sarve tadā ekaḥ yadā sarvoʼapi āpoklime tadā dvitīyaḥ ya lagnādike vṛkebhyaścaturgṛhānaṃtaraṃ sthitairyogaḥ rupeṣu śakti Iṃdrāvajyrādīnāṃ phanyasmāt(!) lagnāditi la ------ /// (fol. 12r9–11)

Colophon

iti bhaṭṭotpala viracitāyāṃ laghujātakaṭīkāyāṃ āyurdāʼdyāyaḥ (fol. 8r4–5)

Microfilm Details

Reel No. A 1067/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 7-03-2005