A 1067-23 Lomaśasaṃhitā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1067/23
Title: Lomaśasaṃhitā
Dimensions: 23.9 x 9.1 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4553
Remarks:


Reel No. A 1067/23

Inventory No. 28301

Title Lomaśasaṃhitā

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 9.0 cm

Binding Hole

Folios 17

Lines per Folio 15

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 5/4553

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śivaśakrādayodevādhyāyantīnhamaharniśaṃ ||
taṃ vaṃde rāmabhadraṃ yo līlayā racyatekhilaṃ 1

śrīlomaśa uvāca

ekadā munayaḥ sarveśaunakādyāvahuśrutāḥ ||
naimiṣe sutamāsīnaṃ paprachuridamādarāt || 2 ||

ajñānadhvāṃtavidhvaṃse koṭisūryasamaprabha ||
kathito bhavatāpūrvaṃ karmaṇāṃ gahanāgatiḥ 3

karmaṇā jāyate vipraḥ karmaṇā kṣatriyo bhavet ||
karmaṇā jāyate vaiśyastathā śūdrādi karmaṇā 4 (fol. 1v1–3)

End

kṛśānordvitiyepāde svarupautinirvalī
godātiresthito nityaṃ karma 16

kṛśānostṛtiyepāde krūromahiṣarupadhṛk
puskaresaṃsthito nityaṃ karma 17

kṛśānosktarīyepāde saurāṣṭeśvānarupadhṛk
mahāviṣīmahādraṃṣṭhrī(!) karma 18

rohiṇyā prathamepādevalīvarāha rupadhṛk
krauṃcadeśesthitonityaṃ karma 19

rohiṇyā dvitīyepāde ----- /// (fol. 15r9–10)

Colophon

❁ iti śrīlomaśasaṃhitāyāṃ ṣaṣṭhisāhastryāṃ prathamo sthāne lomaśasujanma viprasaṃvāde sukhaduḥkhādikathanaṃ nāma navamodhyāyaḥ(!) ❖ ❁ (fol. 14v7–8)

Microfilm Details

Reel No. A 1067/23

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 17-03-2005