A 1067-8 Raudrīmeghamālā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1067/8
Title: Raudrīmeghamālā
Dimensions: 33.1 x 13.3 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3004
Remarks:


Reel No. A 1067/8

Inventory No. 100864

Title Raudrīmeghamālā

Remarks

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 33.1 x 13.3 cm

Binding Hole

Folios 11

Lines per Folio 13

Foliation figures on the verso

Place of Deposit NAK

Accession No. 5/3004

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yākuṃdeṃdu tukhārahāradhavala yāśveta padmāsanā
yā vīṇā varadaṃḍamaṃḍitā varā yā śubhra vastrāvṛtā ||

yā brahmārcyutaśaṃkara prabhṛtibhirddevī sadā vaṃditā
sā māṃ pātu sarasvtī bhagavatī niḥśeṣa jāḍyāpahā || 1 ||

īśvara uvāca ||

śṛṇu devī paraṃ guhyaṃ meghamālā tu yādṛśī ||
kārttike caitra māse tu meghānāṃ puṣpa saṃbhavaḥ || 2 || (fol. 1r1–3)

End

saṃvatsaraja daśamī somavāraro bhave tu ya ||
jata nāḍī bhavesaṃṣyā tatseramannamā dṛśyet |
saṃvatsara yat māvāsyā somavāro bhave yadi ||
jatanāḍI bhavesaṃṣyā tatsereraṃmannamā dṛśyet || 2 || (fol. 11r10–11)

Sub-colophon

likhitaṃ ṣaṣṭhī saṃvatsaraphalaṃ samāptaṃ (fol. 11r11)

iti raudrī meghamālāyāṃ ṣaṣṭhīsaṃvatsaraphalaṃ || (fol. 11r9–10)

Microfilm Details

Reel No. A 1067/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 05-03-2005