A 107-1 Aṣṭasāhasrikā prajñāpāramitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 107/1
Title: Aṣṭasāhasrikā prajñāpāramitā
Dimensions: 48 x 13 cm x 311 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 963
Acc No.: NAK 3/276
Remarks: A 1314/17-


Reel No. A 107-1

Inventory No. 4672

Title Aṣṭasāhasrikā prajñāpāramitā

Remarks

Author

Subject Bauddha Sūtra

Language Sanskrit

Text Features

Reference BSP 7.1, p. 47, no. 57 (3/276).

Manuscript Details

Script Newari

Material

State incomplete

Size 48.0 x 13.0 cm

Binding Hole

Folios 311

Lines per Folio 7

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso
The abbreviation prajñāpāra. is written in the upper left-hand margin of the verso.

Scribe Vidyādatta Vajrācārya

Date of Copying NS 963

Place of Deposit NAK

Accession No. 3/276

Manuscript Features

Fols. 18, 157 and 134 are missing.

Excerpts

Beginning

dyase ||

prabhāṃ prāpyeva dīptāṃ gauravaśyā pādavindavaḥ ||
tvāṃ prāpya pralayaṃ yānti doṣā vādāś ca vādināṃ ||

tvam eva trāsajananī bālānāṃ bhīmadarśana ||
āśvāsajananī cāsi vidūṣāṃ saumyadarśanā ||

yasya tvayyapyabhiṣvaṅgāt tvannāthasya na vidyate ||
tasyāmba katham anyatra rāgadveṣau bhaviṣyataḥ ||

nāgacchasi kutaścit tvan na ca kvacana gacchasi ||

sthāneṣ vapi ca sarveśu vidvadbhir nopalabhyase ||
ye tvām eva na paśyaṃti prapadyaṃte ca bhāvataḥ ||

prapadya ca vimūcyaṃte tad idaṃ mahat(!) adbhūtaṃ ||
tvām eva vadhyate paśyan na paśyann api vadhyate ||

tvām eva mūcyate paśyan na paśyann api mūcyate ||
aho viṣmayanīyasi gaṃbhīrāsi yagesvinī ||

sudurbodhāsi māyeva dṛṣyase na ca dṛśyase ||
buddhaiḥ pratyekabuddhaiś ca śrāvakaiś ca niṣevitā ||

mārgas tvam ekā mokṣasya nāstyanyaḥ iti niścayaḥ ||
vyavahāraṃ puraskṛtya prajñāptyarthaṃ śarīriṇāṃ ||

kṛpayā lokanāthais tvam ūcyase ca na cocyase ||
śaktaḥ kas tvam iha stotun nirnimittān nirañjanāṃ ||
sarvavāgviṣayātītāṃ yā tvaṃ kvacid aniśritā ||

santy evam api saṃvṛtyā vārtheva sayamīdṛśaiḥ ||
tvām astutyām api stutva tuṣṭuṣantaḥ sunirvṛtāḥ ||

prajñāḥpāramitāṃ stutvā yan mayopacitaṃ śubhaṃ ||
tenāstvāśu jagatkṛtsnaṃ prajñāpāraparāyaṇaṃ || ❖ ||

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣugataiḥ sarvair arhadbhiḥ (fol. 2r1–2v1)

End

satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti arcayiṣyanta apacāyiṣyanti | puṣpadhūpagaṃdhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantāc ca dīpamālābhir bahuvidhābhiś ca pūjābhir iti ||

idam avocad bhagavānāttamanās te ca maitreyapramukhā bodhisatvā mahāsatvā āyuṣmāṃś ca śāriputra āyuṣmāṃś cānandaḥ śakraś ca devānām indraḥ sadevamānuṣāsuragandharvaś ca loko bhagavatā bhāṣitam abhyanandann iti || ❖ || (fols. 111v4–7)

Colophon

āryāṣṭasahasrikāyāṃ prajñāpāramitāyāṃ parīndanāpari〈pari〉vartto nāma dvātriṃśattamaḥ || 39 || ❖ ||

samāptā ceyaṃ bhagavatyāryāṣṭasahasrikāprajñāpāramitāsarvatathāgatajananīsarvabodhisatvapretyeka | jena śrāvakānāñ ca mātā dharmamudrā dharmolkā || ❖ ||

dharmanābhiḥ dharmabherī dharmaratnanidhānaakṣayā dharmmakoṣaḥ || dharmācintyādbhutadarśananakṣatramālādharmatāparamasukhahetur iti || sadevamānuṣāsuragandharvalokavanditāṃ prajñāpāramitāṃ samyagunṛjyaparyavāpya ca vācayitvā pravarttyenāṃ viharantu sadārthinaḥ iti || ❖ || ye dharmāhetu prabhavā hetus teṣān tathāgataḥ || jyevadat teṣāṃ yo nirodha evamvādī mahāśramaṇaḥ || ❖ || śubham astu || ❖ || ❖ || saṃvat 963 mti mārgaśiraśudiyā trayodasi budvavārathvaṣuhnū saṃpūrṇṇasiddhayakā juro ||    || ❖ || dānapatiḥ vakaṃ vāhārayāḥ kāsyapagvatraḥ nalavirasiṃḥ kasya putraḥ mānavirasiṃḥ dvitṛyaputraḥ kṛṣṇamānasiṃḥ bhāryyāḥ tejalakṣmī || thūti parivālayāḥ dharmmacitte utpattijuyā vanalavirasiṃhenaḥ pitāḥ devagatajuyāvaḥ mātṛṃḥ devaṃgatajuyājoḥ dhanavirasiṃ gaṃgālakṣmi niṣnasayā nāmanaḥ || thva śrīprajñāpāramitāḥ pustakadayakā juro || thvayā pūnaijana dhana guṇa saṃtāna saṃpati paripūrṇṇa jayamāla ||    || mānadevasaskālitaḥ cakravāhārayāḥ śrīvajrācāryyaḥ śrīvidyādattena coyā juro || śubhaṃ || (fol. 311v7–312v1)

Microfilm Details

Reel No. A 107/1

Date of Filming

Exposures 324

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 24v–25r, 40v–41r, 41v–42r, 42v–43r, 44v–45r, 46v–47r, 95v–96r, 167v–168r, 235v–236r, 246v–247r, 302v–303r and three exposures of fols. 33v–34r

Catalogued by RT

Date 10-11-2008

Bibliography