A 107-3 Abhidharmakośa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 107/3
Title: Abhidharmakośa
Dimensions: 42 x 17 cm x 151 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/5268
Remarks:


Reel No. A 107-3

Inventory No.: 4892

Reel No.: A 107/3

Title Abhidharmakośavyākhyā (Sphuṭārthā)

Remarks a commentary on Vasubandhu’s Abhidharmakośa

Author Yaśomitra

Subject Bauddha Darśana

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Material

State incomplete

Size 42.0 x 17.0 cm

Folios 151

Lines per Folio 10–11

Foliation figures in the bottom of the right-hand margin under the word guruḥ on the verso

Date of Copying

Place of Deposit NAK

Accession No. 5/5268

Manuscript Features

Fol. 33 is missing. Fol. 119 (after fol. 139) and fol. 135 (after fol. 137) are misplaced.

There are two exposures of fols. 1v–2r, 6v–7r, 23v–24r, 54v–55r, 107v–108r, 143v–144r, 148v–149r and 151v–1152r.

Excerpts

Beginning

oṃ namo mārapramathanāya |

mahābalo jñānasamādhidatto yaḥ pañjaraṃ janmamayaṃ vidārya |

viveśa nirvṛtyāṭavīṃ praśāntaṃ taṃ ⁅śā⁆stṛnāgaṃ śirasā namāmi ||

pa⁅ramārtha⁆śāstrakṛtyāḥ kurvāṇaṃ śāstrakṛtyam iva loke |

yaṃ buddhimatām agryaṃ dvitīyam iva buddhim ity āhuḥ |

tena vasuvandhunāmnā bhaviṣyatparamārthabandhunā jagataḥ |

abhidharmapratyāsaḥ kṛtoyam abhidharmakośākhyaḥ |

abhidharmabhāṣyasāgarasamuddhṛtasyāsya śāstraratnasya vyākhyā mayā kṛteyaṃ yathārthanānā sphuṭārtheti | guṇamati vasumitrādyair vyākhyākāraiḥ parārthavivṛtiyāṃ sukṛtā sābhimato me likhitā ca tathāyam artha iti | siddhāntārthāpasṛtā kva⁅cit kvacidyā⁆tu taiḥ kṛtā vyākhyā | tām udbhāvya yathāvad vihiteha mayā ʼnyathā vyākhyā || abhidharmavibhāṣāyāṃ kṛtaśramā ye abhidharmakośe ca | pravicāryatām iyaṃ tairvyākhyā yuktā na vā yuktā | yuktā ced grāhyeyaṃ na veda yojyānyathā vidhātavyā | na hi viṣamerthe skhalituṃ na saṃbhaven mādṛśāṃ buddhiḥ ||

yaḥ sarvathā sarvahantādhakāraḥ saṃsārapaṅkāj jagadujjahāra |

tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmyabhidharmakośam ||

ity asya ślokasyārthamvivṛṇvāne ācāryaḥ āha || śāstrapraṇetukāmaḥ svasya śāstṛr nārhātmyajñyāpanārthaṃ guṇākhyān apūrvvakaṃ tasmai namaskāram ārabhate iti śāstram abhidharmakośaṃ praṇetukāmaḥ kartukāmaḥ svasya śāstur ātmīyasya śāstuḥ sa hi bhagavān ācāryasyātmīyaḥ śāstā tacchāsanapratipaṃ pracāt .. .. .. .. śāstramahākaruṇaparatantreṇa sakalo lokā svatvena parigṛhītaḥ || (fol. 1v1–9)

End

prātimokṣasamvarādisaṃgṛhītam api yāvan nānyonyaṃ sahabhūhetuḥ pṛthak nāyatvāt sabhāgasyeti kuśalaṃ kuśalasya svāsattānikasya kliṣṭaṃ kliṣṭasyety ādi yasya kāyavākkarmaṇā iti vijñaptyavijñaptisvabhāvasya samāhitasyā samāhitasya vā yathāyogaṃ ekadhaivataditivipākaheturevaika ity avadhāraṇaṃ kāraṇaketos tathaivāguṇyamānatvāt pṛthak kalāpatvādini saha bhūhetvādyayogāt rūpadhātāv akuśalaṃ nāstīti akuśalavivekādd hi yaj jātaṃ śubhaṃ tadvivekajam ity ucyate yathā ca hetus tathā phalam iti tatropapattāv api nāsty akuśalam iti gamyate rūpārūpyadhātau sarva eva kleśāv avipākatvāt nivṛtā eva nākuśalāḥ anantam iti paścād vakṣyata iti kārikānte tad iha sambandhanīyaṃ samāpattikāle kuśalam iti kāmāvacaraprāyogikakuśalacittānantaraṃ prathamadhyānabhūmikaṃ sāmantakāyaṃmolīyaṃ dācittam utpadyate pratisandhikāle nidanam iti kāmāvacaropapattipratilambhikam raṇacittānantaraṃ rūpāvacaraṃ nivṛtā vyākṛtaṃ cittam utpadyate pratisandhikāle upapatti bhavaḥ kliṣṭaḥ sarvakleśaiḥ svabhūmikair iti vacanāt upapatti (fol. 151v3–11)

Sub-colophon

ācāryayaśomitrakṛtau sphuṭārthāyām abhidharmakośavyākhyāyāṃ dhātunirdeśo nāma prathamakośasthānaṃ (fol. 59v3–4)

Colophon

Microfilm Details

Reel No. A 107/3

Date of Filming not indicated

Exposures 164

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 13-11-2008

Bibliography