A 107-5 to A 108-1 Aṣṭasāhasrikā prajñāpāramitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 107/5
Title: Aṣṭasāhasrikā prajñāpāramitā
Dimensions: 45.5 x 19.5 cm x 178 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/232
Remarks:


Reel No. A 107/5–A 108/1

Inventory No. 4673

Title Aṣṭasāhasrikā prajñāpāramitā

Remarks

Author

Subject Bauddha Sūtra

Language Sanskrit

Text Features BSP 7.1, p. 41, no. 43 (3/232)

Manuscript Details

Script Devanagari

Material

State incomplete

Size 45.5 x 19.5 cm

Binding Hole

Folios 175

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation prajñāpā. and in the lower right-hand margin under the abbreviation ramitā

Place of Deposit NAK

Accession No. 3/232

Manuscript Features

Fols. 22 and 134–136 are missing.

Folio number 93 is written in two folios.

Excerpts

Beginning

oṃ namaḥ śrībhagavatyā āryyaprajñāpāramitāyai ||    ||

nirvvikalpe namas tubhyaṃ prajñāpāramite mite ||
yā tvaṃ sarvvānavadyāṅgi niravadyai ni[rī]kṣase ||

ākāśam iva nirlepā[ṃ] niṣprapañcā[ṃ] nirakṣarāṃ ||
yas tvāṃ paśyati bhāvena sa paśyati tathāgatam ||

tava cāryyaguṇāḍhāyā(!) buddhasya ca jagadguro ||
na pasyantyantaraṃ santaś candracandrikayār(!) iva ||

kṛpātmakāḥ(!) prapadya tvāṃ buddhadharmapurassarīm ||
sukhenāyānti māhātmyam aturaṃ(!) bhaktivatsale ||

śakṛd apyāśaye śuddhe prāpyate ʼmoghadarśane ||
sarveṣām api vīrāṇāṃ parārthe niratātmānām(!)

poṣikā janayitrī ca mātā tvam asi vatsalā ||
yad buddhvā lokaguravaḥ putrās tava kṛpālavaḥ ||

tena tvam asi kalāṇi(!) sarvasatvapitāmahī ||
sarvapāramitābhis tvaṃ nirmalābhir anindite ||

caṃdraleṣevatārābhir anuyātāsi sarvadā ||
vineyaṃ janam āsādya tatra tatra tathāgatai(!) || (fol. 1v1–6)

End

yāvad ānandeyaṃ prajñāpāramitāḥ loke pracariṣyati ||
tāvattathāgatas tiṣṭhati veditavyaṃ ||

tāvat tathāgato dharmman deśayatīti veditavyaṃ ||
avirahitās te ānandasatvā buddhadarśanena dharmmaśravaṇa saṃghoṣasthāne ne ca veditavyāḥ ||

tathāgatāntikāvacarās te ānandasatvadeditavyāḥ ||
ya etāṃ prajñāpāramitāṃ śroṣyanti udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryyavāpsyanti pravarttayiṣyanti deśayiṣyanti ||

upadekṣyanti uddekṣyanti svādhyāsyanti likhiśyanti likhāpayiṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti arcayiṣyanti || apacāyiṣyanti puṣpadhupagandhamālyavilepanacūrṇīcīvarachatradhvajapatākābhiḥ samantāc ca dīpamālābhiḥ bahubhidhābhiś ca pūjābhir iti ||    ||

idam avocata bhagavānāttamanaṃste maitreya pramukhavidhisatvā mahāsatvā āyuṣmāṃ ca subhūtirāyuṣmāś ca śāriputra āyuṣmāś cānandāḥ śakraś ca devānām indraḥ sa devamānuṣāsuragandharvaś ca loko bhagavato bhāṣitabhyanandann iti || ❖ || (fol. 178r5–11)

Colophon

āryāṣṭasahasrikāyāṃ prajñāpāramitāyāṃ parindanāparivartto nāma dvātriṃśattamaḥ || 39 || ❖ ||

yādṛstvaṃ pustakaṃ dṛṣṭvā tādṛṣṭaṃ likhitaṃ mayā
yadi śuddho maśuddho vā mama doṣo na dīyate || 1 || (fol. 178r12–13)

Microfilm Details

Reel No. A 107/5–A 108/1

Date of Filming

Exposures 182 (160 + 22)

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 23v–24r, 55v–56r, 93v–94r, 116v–117r, 145v–146r, 147v–148r, 148v–149r, 176v–177r

exposures 26, 57t, 155, 156, 158, 159 and 169 (of reel number A 107/5) and expusure 19b (of A 108/1) are out of focus.

Catalogued by RT

Date 24-11-2008

Bibliography