A 1070-14 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1070/14
Title: Bhāgavatapurāṇa
Dimensions: 38.2 x 14.9 cm x 118 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 830
Acc No.: NAK 6/1885
Remarks:


Reel No. A 1070-14 Inventory No. 91355

Title Bhāgavatapurāṇa and Bhāgavatbhāvārthadīpikā

Author ascribed to Vyāsa; Śrīdhara

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 38.2 x 14.9 cm

Folios 118

Lines per Folio 14

Foliation figures on the verso, in the upper left-hand margin under the marginal title bhā.tṛ. and in the middle right-hand margin.

Scribe Mohanarāma

Date of Copying SAM (NS) 830, ŚS 1690?

Place of Deposit NAK

Accession No. 6/1885

Manuscript Features

The MS contains all 33 adhyāyas of the 3rd skandha. The root text is written in the middle of folios, and the commentary above and below it.

Differences between the given date on MS SAM (NS) 830 and SAM (ŚS) 1690 are not matching together.

Excerpts

«Beginning of the root text:»

❖ oṃ namo(!) śrībhagavate vāsudevāya ||     ||

śrīśuka uvāca ||

evam etat purā pṛṣṭo maitreyo bhagavān kila ||

kṣatrā vanaṃ praviṣṭena tyaktvā svagṛham ṛddhimat |

yad vā ayaṃ maṃtrakṛd vo bhagavān akhileśvaraḥ ||

pauravendragṛhaṃ hitvā praviveśātmasātkṛtaṃ || 1 || (fol. 1v6–7)

«Beginning of the commentary:»

oṃ namo bhagavate śrīvāsudevāya ||

tṛtīye tu trayastrimśadadhyāyai(!)sarggavarṇṇanaṃ |

īśecchayā guṇakṣobhāt sarggo brahmāṇḍasaṃbhavaḥ || 

tatra tu prathame[’]dhyāye bandhūn hitvā gatāyuṣaḥ ||

nirgatasyoddhavenādau saṃvādaḥ kṣattur ucyate || (fol. 1v1–2)

«End of the root text:»

etannigaditaṃ tāta yatpṛṣṭo[[’]]haṃ tavā[[’]]nagha ||

kapilasya ca saṃvādo devahūtyāś ca pāvanaḥ || 36 ||

ya idam anuśṛṇotir yo ʼbhidhatte

kapilamuner matam ātmayogaguhyaṃ ||

bhagavatīkṛtadhīḥ suparṇṇaketāv

upalabhate bhagavatpadāraviṃdam || 37 || (fol. 118r5–6)

«End of the commentary:»

kapilo yayāv ityuktaṃ tad eva prapaṃcayati kapilo pīti tribhiḥ || 33 ||

dattam arhaṇam arghyaṃ niketanaṃ ca yasmai || 34 ||

etac chravaṇakīrttanaphalam āha ya iti || suparṇṇaketau garuḍadhvaje upalabhate prāpnoti || 37 || (fol. 118r1-2)

«Colophon of the root text:»

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe kapilo⟨yā⟩pākṣā(!)na(!) trayastriṃśo[’]dhyāyaḥ || 33 || ❁ ||     ||     ||  (fol. 118r7)

«Colophon of the commentary:»

iti śrībhāgavate mahāpurāṇe śrīdharasvāmināviracitāyāṃ bhāvārthadīpikāyāṃ tṛtīyaskandhe trayastriṃśo[']dhyāyaḥ || 33 || śubham astuḥ(!)  || || ||

aṅke śa(!)khadharau 830 kāttīke śuklapakṣe trayodaśī(!) śukravāle(!) sampūrṇṇaṃ idaṃ grantha(!) viśvasiṃhasyātmajamohanarāma(!) leṣitaṃ<ref name="ftn1">instead of leṣitaṃ one should read likhitaṃ </ref> śvatacheyā<ref name="ftn2">instead of śvatacheyā one should read svecchayā</ref> śubham astuḥ(!) || saṃvat 1690? varaṣe ye(!)ṣṭa(!)māse kṛṣṇapakṣe pratipadāyāṃ tithau bhaumavāsare || graṃthasaṃkhyā 4200 samvat 830? mārgaśirakṛṣṇapakṣe trayodaśi(!) śaniścavāla(!) dhuṃkā(!) dina||m(!) astu || (fol. 118r7–10)

Microfilm Details

Reel No. A 1070/14

Date of Filming 11-02-1986

Exposures 121

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-03-2008

Bibliography


<references/>