A 1070-1 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1070/1
Title: Bhāgavatapurāṇa
Dimensions: 37.6 x 14.6 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1876
Remarks:


Reel No. A 1070-1 Inventory No. 91357

Title Bhāgavatapurāṇa and Bhāgavatbhāvārthadīpikā

Author ascribed to Vyāsa; Śrīdhara

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.6 x 14.6 cm

Folios 48

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title bhā.tṛ and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/1876

Manuscript Features

The MS contains the first 12 sub-chapters and almost all of the 13th sub-chapter of

the 3rd skandha.

This MS is one of a series of reels (A 1070) each containing one of the skandhas of the Bhāgavatapurāṇa.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||     ||

śrīśuka uvāca ||

evam etat purā pṛṣṭo maitreyo bhagavān kila ||

kṣe(!)trāvanaṃ praviṣṭena tyaktvā svagṛham ṛddhimat || 1 || 

yadvā ⟨kh⟩ayaṃ maṃtrakṛd vo bhagavān akhileśvaraḥ ||

pauravendragṛhaṃ hitvā pra[[vi]]veśātmasātkṛtaṃ || 2 || || || (fol. 1v6–7)

«Beginning of the commentary:»

❖ śrīgaṇeśāya namaḥ ||

oṃ namo vāsudevāya namaḥ ||

tṛtīye tu trayastriṃśad adhyāyaiḥ sargavarṇanaṃ ||

i(!)śecchayā guṇakṣobhāt sargo brahmāṇḍasaṃbhavaḥ || 1 || 

tatra tu prathame[ʼ]dhyāye bandhūn hitvā gatāyuṣaḥ ||

nirgatasyoddhavenādau saṃvādaḥ kṣantur ucyate || 2 ||

atha tṛtīyaskandhavyākhyā ||

bhagavadbbrahmasaṃproktaṃ saṣipta(!)varṇitaṃ purā ||

prāha bhāgavate śeṣaṃ prokta(!) vistarataḥ punaḥ || (fol. 1v1-2)

«End of the root text:»

saṃsthāpayaināṃ jagatāṃ sa tasthusāṃ

lokāya patnīm asi mātaraṃ pitā ||

vidhema cāsyai namasā saha tvayā

yasyāṃ svatejognim ivāraṇāvadhīḥ || 42 ||(!)

śrīvāsudevāya namaḥ || (fol. 48v5–6)

«End of the commentary:»

tasyai mātrai na tamasā vidye(!)ma namanaṃ kariṣyāmaḥ namaskāreṇa paricaremeti vā | svatejaḥ dhāraṇaśaktiṃ ya(!)jñikāḥ maṃtrato gnim araṇāv iva adhī(!)nihitavān asi || 42 || (fol. 48v9–10)

«Sub-colophon:»

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe dvādaśo dhyāyaḥ || 12 || (fol. 45r6–7)

Microfilm Details

Reel No. A 1070/1

Date of Filming 10-02-1986

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-08-2008

Bibliography