A 1070-2 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1070/2
Title: Bhāgavatapurāṇa
Dimensions: 39.7 x 15.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1874
Remarks:


Reel No. A 1070-2

Inventory No.: 91352

Title Bhāgavatapurāṇa, Bhāgavatbhāvārthadīpikā

Author ascribed to Vyāsa; Śrīdhara

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39.7 x 15.5 cm

Folios 34

Lines per Folio 15

Foliation figures on the verso, in the upper left-hand margin under the marginal title śrī.bhā dvi. and in the lower right-hand margin under the word rāma

Scribe Cakradhararāja

Date of Copying NS 984

Place of Deposit NAK

Accession No. 6/1874

Manuscript Features

The MS contains the whole 2nd skandha.

śrīmaccakradharābhidhānakusuraḥ kṣīrābdhijāvallabha-

prītyai bhāgavataṃ saṭīkam akhilaṃ diksaṃkhyakādhyāyakam ||

vāstoḥ pūjanahomakañ ca vidhinā kṛtvā dadat pustakaṃ

govindārcakanīlakaṇṭhavasudhādevāya dhīrāya ca || 1 ||

gate vedanāgagrahaiḥ sammite [ʼ]bde

dale glau vivṛddhau hi māghe ca māse

dine [ʼ]smin nijāghakṣayārthenduvāre

kuṭumbapravṛddhyai maheśasya tithyām || 2 ||

idaṃ pustakaṃ svārthe śrīcakradhararājena likhitam |

Excerpts

«Beginning of the root text:»

oṃ namo vāsudevāya ||     ||

śuka uvāca ||

varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa ||

ātmavitsaṃmataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ || 1 ||

śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ ||

apaśyatām ātmatattvaṃ gṛheṣu gṛhamedhināṃ || 2 || (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||     ||

dvitīye tu daśādhyāye śrībha(!)gavatam āditaḥ ||

uddeśalakṣaṇoktibhyāṃ saṃkṣepeṇopavarṇyate || 1 || (fol.1v1)

«End of the root text:»

sūta uvāca ||

rājñā parīkṣitā pṛṣṭo yad avocan mahāmuniḥ ||

tad vo[ʼ]vi(!)dhāsye śṛṇuta rājñaḥ praśnānusārataḥ || 51 || (fol. 34r8)

«End of the commentary:»

dvitīyaskaṃdhasaṃbandhiḥ padabhāvārthadīpikā ||

uddīpyatām iyaṃ bhaktir yathā syāt tattvadīpanam || 3 ||

īcha(!)tām icha(!)yā santaḥ kṣamaṃtā(!) mama sāhasam ||

mayā hi svīyabodhīya kṛtam etan na sarvataḥ || (fol. 34r12–13)

Colophon

iti śrībhāgavate [[mahāpurāṇe]] dvitīyaskandhe puruṣasaṃsthānuvarṇanaṃ daśamo [’]dhyāyaḥ || || samāpto dvitīye(!)skandhe(!) ||    || śubham bhavatu sarvadākālam ||     || śrīnārāyaṇas suprītā varadā bhavatu(!) ||    || (fol. 34r7–8)

Microfilm Details

Reel No. A 1070/2

Date of Filming 11-02-1986

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-03-2008

Bibliography