A 1070-4 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1070/4
Title: Bhāgavatapurāṇa
Dimensions: 37.7 x 14.6 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1875
Remarks:


Reel No. A 1070-4

Inventory No.: 91353

Title Bhāgavatapurāṇa and Bhāgavatapurāṇabhāvārthadīpikā

Author ascribed to Vyāsa (root text); Śrīdhara (commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.7 x 14.6 cm

Folios 8

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā.dvi. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/1875

Manuscript Features

Available folios 2–9

The MS runs from the 6th stanza of the 1st adhyāya of the 2nd skandha up to the 6th stanza of the 2nd adhyāya of the 2nd skandha.

Excerpts

«Beginning of the root text:»

etāvān sāṃkhyayogābhyāṃ svadharmapariniṣṭhayā ||

janmalābhaḥ paraḥ puṃsom(!) aṃte nārāyaṇasmṛtiḥ || 6 ||

prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ ||

nai(!)guṇyasthā ramaṃte sma guṇānukathane hareḥ || 7 || (fol. 2r5–6)

«Beginning of the commentary:»

ataḥ param anyac chreyo nāstīty āha etāvā⟨ṃ⟩n eva janmano lābha(!) phalaṃ tam āha śrīnārāyaṇasmṛtir iti || saṃkhyādibhiḥ sādhyam iti teṣāṃ sākhyādīnā<ref name="ftn1">For sāṃkhyādīnām.</ref> svātaṃtreṇa lābhatvaṃ vārayati sāṃkhyam ātmatattvavivekaḥ yogo ʼṣṭāṃgaḥ aṃte tu smṛtiparo lābhaḥ na tanmahimā vaktum śakya ity arthaḥ || 6 || (fol. 2r1–2)

«End of the root text:»

āyu⟨ḥ⟩kāmo ʼśvinau devau puṣṭikāma ilāṃ yajet ||

pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau || 5 ||

rūpābhikāmo gandharvān strīkāmo psaraurvaśī[n] ||

adhipatyakāmaḥ sarveṣāṃ yajeta parameṣṭhinam || 6 ||

śrīnarasiṃharūpāya namaḥ ||     || || (fol. 9v5–6)

«End of the commentary:»

ilāṃ pṛthvīṃ pratiṣṭhāsthānād apracyutiḥ || rodasī dyāvābhūmī || 5 ||

apsarāś cāsāv urvaśī ca tāṃ || 6 || (fol. 9v8–9)

Colophon

iti śrīmadbhāgavate mahapurāṇe dvitīyaskandhe dvitīyo dhyāya[ḥ] || 2 || (fol. 9r7)

Microfilm Details

Reel No. A 1070/4

Date of Filming 11-02-1986

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-08-2008

Bibliography


<references/>