A 1070-5 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1070/5
Title: Bhāgavatapurāṇa
Dimensions: 38.5 x 15 cm x 41 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1872
Remarks:


Reel No. A 1070-5 Inventory No. 91350

Title Bhāgavatapurāṇa and Bhāgavatapuraaṇabhāvadīpikā

Author Vyāsa / Śrīdhara

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, last 10 stanzas on 10th sub-chapter of the second chapter are not available

Size 38.5 x 15.0 cm

Folios 41

Lines per Folio 11

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1872

Manuscript Features

Excerpts

«Beginning of the root text:»

varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa |

ātmavit saṃmataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ ||

śrotavyādinī rājendra nṛṇāṃ santi sahasasaḥ(!) |

apasyatām ātmatattvaṃ, gṛheṣu gṛhamedhināṃ || 2 || (fol. 1v5–6)

«Beginning of the commentary:»

oṃ nama(!) śrīgaṇeśāya namaḥ ||

dvitīye tu daśādhyāye śrībhāgavatam āditaḥ | uddeśyalakṣaṇāt kityaṃ(!) saṃkṣepeṇopavarṇyate || 1 || (fol. 1v1)

«End of the root text:»

satvaṃ rajas tama iti tisraḥ suranṛnārakāḥ |

tatrāpy ekaikaśo rājan bhidyaṃte gatayas tridhā |

yad ekaikataro rājan svabhāva upahanyate || 41 || (fol. 41v8)

«End of the commentary:»

satvādayas triśro(!) gatayaḥ surādiśadvāgmasyādinām(!) upalakṣaṇārthāḥ |

anyābhyāṃ guṇābhyāṃ svabhāvo guṇaḥ upahanyate anuvidhyate || 41 || (fol. 41v10–11)

Colophon

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe navamo dhyāyaḥ || (fol. 37v8)

Microfilm Details

Reel No. A 1070/5

Date of Filming 11-02-1986

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-03-2008

Bibliography