A 1070-7 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1070/7
Title: Skandapurāṇa
Dimensions: 35.5 x 15.1 cm x 88 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1888
Remarks:

Reel No. A 1070/7

Inventory No. 102927

Title Brahmottarakhaṇḍa

Remarks ascribed to theSakandapurāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios: 2

Size 35.5 x 15.1 cm

Binding Hole

Folios 88

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation bra. khaṃ. and in the lower right hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/1888

Manuscript Features

Excerpts

Beginning

śrīśaṃbhave namaḥ ||    ||

jyotirmātrasvarūpāya nirmalajñānarūpiṇe ||
namaḥ śivāya nityāya samastaguṇavṛttaye ||    ||

ṛṣaya ūcuḥ ||

ākhyātaṃ bhavatā sūta viṣṇor mahātmyam uttamam ||
samastāghaharaṃ puṇyaṃ samāsena śrutaṃ ca naḥ ||

idānīṃ śrotum ichā(!)mo māhātmyaṃ tripuradviṣaḥ ||
tad bhaktānāṃ ca māhātmyam śeṣāghaharaṃ param || (fol. 1v1–3)

End

ity uttā tena vipreṇa sā nārī vāṣpalocanā ||
patitvā pādayos tasya kṛtārthāsmīty abhāṣata ||

tasminn eva mahākṣetre tasmād eva dvijottamāt ||
śuśrāva satkathāṃ sādhvī kaivalyaphaladāyinīm ||

sa uvāca dvijas tasyai kathāṃ vairāgya/// (fol. 89v8–9)

Sub-colophon

iti śrībrahmottarakhaṃḍe rudrādhyāyamahimānuvarṇanam ekaviṃśo[ʼ] dhyāyaḥ || (fol. 85v3–4)

Microfilm Details

Reel No. A 1070/7

Date of Filming 11-02-1986

Exposures 91

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 14-03-2008