A 1070-8 Garuḍapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1070/8
Title: Garuḍapurāṇa
Dimensions: 36.3 x 14.2 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 972
Acc No.: NAK 6/1789
Remarks:


Reel No. A 1070-8 Inventory No. 94216

Title Garuḍapurāṇa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 2–51.

Size 36.3 x 14.2 cm

Folios 51

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation ga pu pre and in the lower right-hand margin under the word rāma on the verso

Date of Copying SAM 972

Place of Deposit NAK

Accession No. 6/1789

Manuscript Features

The text consists Pretakalpa.

There is one extra leaf of Devībhāgavata-saptamaskandha NS dated 996.

Excerpts

Beginning

chidreṇa yāṃti te || 16 ||

adhaśchidreṇa saṃyāṃti prāṇā duṣkṛtināṃ nṛṇām ||

mṛtādau vārṣikaṃ yāvat tatproktavidhinā khaga

kāryāṇi sarvakarmāṇi nirdharair api mānuṣai(!) || 17 ||

dehe yatra vasej jantus tatra bhukte(!) śubhāśubham

manovākkāyajanitaṃ tatra tatra khageśvarā(!)

mṛtaḥ sukham avāpnoti māyāpāśair na badhyate || (fol. 2r1–3)

End

yāvac candraś ca sūryaś ca yāvat tiṣṭhati medinī ||

yāvad bhāgavatī(!) loke tāvat svarge vasen naraḥ || 104 ||

tasmāt sarvaprayatnena pūjayet pustakan naraḥ ||

preto muktim avāpnoti etat satyaṃ vaco mayā(!) || 105 || || (fol. 52r8–9)

Colophon

iti śrīgaruḍapurāṇe pretakalpe viṣṇuvainateyasaṃvāde karmavipākavaitaraṇīvarṇanan nāma paṃcas(!)triṃśo[ʼ]dhyāyaḥ || 35 ||      ||

yādṛśī ... na vidyate ||     || samvat 972 miti phārguṇa(!) sudi 4 roja 3 śubhmm(!) astu savedākālaṃ ||     ||  || 30 || || || || || || || || || || (fol. 52r10–12)

Microfilm Details

Reel No. A 1070/8

Date of Filming 11-02-1986

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-03-2008

Bibliography