A 1074-3 Medinīkoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1074/3
Title: Medinīkoṣa
Dimensions: 26.3 x 9.8 cm x 145 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 6/1956
Remarks:

Reel No. A 1074/3

Inventory No. 98134

Title Medinῑkoṣa

Remarks an alternative title is Anekārthakoṣa

Author Medinikara

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State complete

Size 26.3 x 9.8 cm

Binding Hole

Folios 145

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation me. ko. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/1956

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vṛṣāṃkāya namas tasmai yasya mauli vilaṃbinī
jaṭāveṣṭanajāṃ śobhāṃ vibhāvayati jāhnavī
pūrvācāryakṛtīr vīkṣya śabdaśāstraṃ nirūpya ca |
nānārthaḥ śabdakośo yaṃ liṃgabhedena kathyate
prāyaśo rūpabhedena viśeṣaṇavaśāt kvacit
strīpuṃnapuṃsakaṃ jñeyaṃ viśeṣokteś ca kutracit (fol. 1v1–3)

End

utpalinīśabdārṇavasaṃsārāvanamālākhyān
bhāgurivararuciśāśvatavopālitaraṃtidevaharakoṣān
acalaśubhāṃgahalāyudhayo varddhanarabhasapālakṛtakoṣān ||
rudrāmaradattājayagaṃgādharadharaṇikośaṃś ca suvicārya
hārāvalyabhidhānaṃ trikāṇḍaśeṣañ ca ratnamālāñ ca |
api bahudoṣaṃ viśvakoṣaṃ suvicārya
kātyāyanavāmanacaṃdragomiracitāni liṃgaśāstrāṇi ||
pāṇinipadārthaśāsanapurāṇakāvyādikañ ca sunirūpya
ṣaṭśatagāthākoṣapraṇayan vikhyātakauśalenāyaṃ ||
iti medinikareṇa koṣaḥ panhahanakarasununā racitaḥ ||    || (fols. 144v6–145r4)

Colophon

iti medinikarakṛtāv anekārthakoṣaḥ samāptaḥ ||    || śubham || ❖ || ❖ || ❖ || ❖ || (fol. 145r4–5)

Microfilm Details

Reel No. A 1074/3

Date of Filming 16-02-1986

Exposures 149

Used Copy Kathmandu

Type of Film positive

Remarks There are two exposures of fols. 63v–64r.

Catalogued by RT

Date 19-01-2011