A 1074-4 Gītagovinda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1074/4
Title: Gītagovinda
Dimensions: 27 x 12 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: ŚS 1686
Acc No.: NAK 6/1961
Remarks: b Jayadeva, w ṭīkā; = A 450/27

Reel No. A 1074/4

Inventory No. 94472

Title Gῑtagovinda with commentary and Gaṅgāstava

Remarks

Author Jayadeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 27.0 x 12.0 cm

Binding Hole

Folios 47

Lines per Folio 13–21

Foliation figures in the middle of the right-hand margin under the word śrīkṛṣṇa; śrīrāma is written in the middle of the left-hand margin

Scribe Lakṣmīdatta

Date of Copying NS 884, ŚS 1686

Place of Deposit NAK

Accession No. 6/1961

Manuscript Features

Gaṅgāstava is in the last (47th) folio.

Excerpts

Beginning of the root text (Gῑtagovinda)

śrīgurugaṇapataye namaḥ ||
śrīśrīrādhākṛṣṇāya namaḥ ||

meghair meduram ambaram vanabhuvaḥ śyāmās tamāladrumair
naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya ||
itthaṃ nandanideśataś calitayoḥ pratyadhvakuñjadrumaṃ
rādhāmādhavayor jayanti yamunākule rahaḥkelayaḥ || (fol. 1v7–9)

Beginning of the commentary

❖ śrīgaṇeśāya namaḥ || śrīśrīśrīrādhākṛṣṇāya namaḥ ||

iha nirvighnaparīpsita samāptyarthe tatkāvyapratipādyarādhāmādhavakelismaraṇarūpamaṃgalam ācarati
.. .. rityādi mahākāvyatvam asya sarggabandhatvāt yad uktaṃ daṇḍini |
sarggabandho mahākāvyam ucyate tasya lakṣaṇaṃ
āśīrnnamaskriyāvastunirddeśo vāpi tanmukhaṃ ||

rādhāmādhavayo[ḥ] rahaḥkelaya ekānte krīḍā jayanti sarvvotkarṣeṇa varttante kathaṃ bhūtayoḥ ittham anena prakāreṇa || (fol. 1v1–3)

End of the root text (Gῑtagovinda)

gītārthasaṃgrahakaṃ ślokam āha ||    ||

racaya kucayoḥ patraṃ citraṃ kuruṣva kapolayor
ghaṭaya ja[[gha]]ne kāñcīm añca srajaṃ kavarībhārī |
kalayavalayaśreṇīm pāṇau pāde kuru nūpurāṃ
viti nigaditaḥ prītaḥ pītāmbaro ʼpi tathākarot ||    ||    ||

iti śrīgītagovinde svādhīnabhartṛkāvarṇane suprītapītāmbaro nāma dvādaśaḥ sarggaḥ ||    ||

yadgāndharvvakalāsu kauśalam anudhyānañ ca yad vaiṣṇavaṃ
yacchṛṅgāravivekatattvam api yat kāvyeṣu līlāyitaṃ
tatsarvvañ jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ
sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ ||    ||    || (fol. 46v6–11 and fol. 47r1)

End of the commentary

tadgāndharvvakaleti ||

he sudhiyaḥ paṇḍitāḥ sānandās santaḥ jayadevapaṇḍitakaveḥ śrīgītagovindatas sarvvaṃ śā(!)dhayantu jānantu || tat kim ity āha ||
yadgāndharvvakalāsu gānavidyāsu yatkauśalaṃ naipuṇyaṃ atha ca vaiṣṇavaṃ viṣṇusambandhi yad anudhyānaṃ anukṣaṇaṃ cintanaṃ || yac ca śṛṃgāravivekatvaṃ śṛṃgārarasasya yo vivekaḥ saṃbhogavipralaṃbhādirūpeṇa tadvivecanaṃ tasya tatvaṃ || yad api kāveyeṣu kavikarmmasu kavitvanirmmāṇarūpeṣu līlāyitaṃ tat sarvvam ity arthaḥ || kīdṛśasya jayadevapaṇḍitakaveḥ kṛṣṇe ekatānātmanas tatparaś cātmano yasya tādṛśasyety arthaḥ ||    || (fol. 46v4–5, 12–14)

Colophon of the root text (Gῑtagovinda)

iti haricaraṇasmaraṇapadmāvatīramaṇakavirājaśrījayakṛtaṃ śrīgītagovindābhidhānaṃ kāvyam idaṃ samāptaṃ ||    || śrī śrī śrīrādhākṛṣṇārppaṇam astu ||    ||    || (fol. 47r1–2)

Colophon of the commentary

iti śrīgītagovindaṭīkāyāṃ dvādaśaḥ sarggaḥ ||    ||    ||    || (fol. 46v15)

Beginning of the Gaṅgāstava

lalita rāge || yami tāle ||

madhumathanamūrttivaram indukarakāmukham vahasi bahuvāri sutaraṅge
haricaraṇanakhabhidurajagadaṇḍanirggatā brahmajalapātrakṛtasaṅge || 1 || (fol. 47r3–4)

End of the Gaṅgāstava

iti rāmalakṣmaṇau kauśikānujñayā surasaritakṛtanamaskāraṃ
bhaṇitam iha sādaraṃ dhīrajayadevakavi vāsayati bhavajaladhipāraṃ || 8 || ❖ ||

bhagavati tava tīre nīramātrāśano ʼhaṃ
vigataviṣayatṛśṇaḥ kṛṣṇam ārādhayāmi ||
sakalakaluṣabhaṅge svarggasaṃgaprasaṃge
vimalatarataraṅge devi gaṃge prasīda || ❖ ||    || (fol. 47v3–7)

Colophon of the Gaṅgāstava

śrībhojadevaprabhavasya rāmadevīsutaśrījayadevakasya ||
parāsarādipriyavarggakaṇṭhe śrīgītagovindakavitvam astu ||

śubham astu sarvvadā kāle śrīśrīrāmakṛṣṇaprasādāt ||

śrīśrīśrī rādhākṛṣṇaprītikāmanāyā daivajñalakṣmidattena likhitam idaṃ śrīgītagovindapustakaṃ || saṃvat 884 vaiśāṣa śukla ekādaśī śrīkṛṣṇaprītir astu ||    ||    || śrī śāke 1686 ||    ||    ||    ||    ||    || (fol. 47v7–10)

Microfilm Details

Reel No. A 1074/4

Date of Filming 16-02-1986

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks Partially microfilmed in Reel no. 450/27

Catalogued by RT

Date 21-01-2011