A 1074-9 Jyotīrājakaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1074/9
Title: Jyotīrājakaraṇa
Dimensions: 30.5 x 4.5 cm x 7 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 538
Acc No.: NAK 1/440
Remarks:

Reel No. A 1074/9

Inventory No. 95653

Title Jyotῑrājakaraṇa

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged on the right-hand side

Size 30.5 x 4.5 cm

Binding Hole 1, circular, in the middle

Folios 7

Lines per Folio 4–5

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin on the verso

Date of Copying NS 538? NS 802?

Place of Deposit NAK

Accession No. 1/440

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sūryyāya ||
amūrtti sadvalokānāṃ bhavasthairryāntakāriṇaṃ |
kālarupiṇam īśānaṃ natvā gaṇitam ucyate ||

śokaḥ kṛtotra viśvonaṃ 1309 śāntadantaṃ vidhīyate |
ravi 12 ghno māsasaṃyuktaḥ pṛthak triṃśa 30 ṅguṇadvidhā || (fol. 1v1–2)

End

hīnayuktacarāṃgeṣu grahāṇāñ ca prakīrttitāḥ |
śitaśīghrād vihīnañ ca śarāṃśañ ca prakīrttitaṃ || (fol. 7r1–2)

Colophon

iti sottaraṃ jyotīrājakaraṇaṃ samāptaṃ || ○ ||

nayanākāśabhujaṅgā naipālikavatsa[[reṣṭasaṃ]]yuktāḥ | jñyeyāḥ śakanṛpavarṣāḥ karaṇābdasamānayanayogāḥ || ○ || śreyo ʼstu || samvat 538 jyeṣṭhakṛṣṇatrayodaśyāṃ || kṛttikanakṣatra || vyatiyoge || bṛhaspativāre || likhitam iti śubha || ○ ||

❖ maghādhyāḥ sūryasadbrāntar deyaṃ heyaṃ sphuṭhakramāt | khavedasvaṃ grahasvañca nakhonakaṃ || aṅgaheyaṃ trayaṃ deyaṃ pañcendusva nakhasvayaṃ | viṃśatisvañ ca tatvasvaṃ khād vidmi svaṃ vadhṛtir ddhanaṃ || sādhane gatasādhye tu bhuktau viliptike punaḥ | digūnañ ca vasūnañ ca rāmānaṃ śrunodhana || grahasvañ ca grahendūnaṃ viśvonaṃ viśvakaṃ yutaḥ | netrasvaṃ pṛthavī ūnavasūnañ ca dhātūnakaṃ || śubha || ○ || (fol. 7r2–v3)

Microfilm Details

Reel No. A 1074/9

Date of Filming 19-02-1986

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 27-01-2011