A 1075-10 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1075/10
Title: Mahābhārata
Dimensions: 58.5 x 5.5 cm x 266 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: LS 412
Acc No.: NAK 5/845
Remarks: Udyogaparvan


Reel No.: A 1075/10-1076/1

Inventory No. 97293

Title Mahābhārata, Udyogaparvan

Author Vyāsa

Subject Mahābhārata / Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged by worms

Size 58.5 x 5.5 cm

Binding Hole one in the centre

Folios 266

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying LS 412 jyeṣṭhaśukla 5 bhauma

Place of Deposit NAK

Accession No. 5-845

Manuscript Features

This MS bears marginal notes in a few first folios. Fols. 116 and 150 are missing.

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

vaiśampāyana uvāca ||

kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor mmuditāḥ svapakṣāḥ |viśramya rātrāv uṣasi pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ ||sabhā tu sā matsyapateḥ samṛddhā maṇipradhānottamaratnacitrā |nyastāsanā mālyavatī sugandhā tām abhyayus te nararājavṛddhāḥ ||athāsanāny āviśatāṃ purastād ubhau virāṭadrupadau narendrau |vṛddhāś ca mānyāḥ pṛthi〇vīpatīnāṃ pitrā samaṃ rāmajanārdanau ca |pāñcālarājasya samīpatas tu sinipravīraḥ saharauhiṇeyaḥ |

matsyasya rājñas tu susaṃnikṛṣṭo janārdanaś caiva yudhiṣṭhiraś ca |sutāś ca sarvve drupadasya rājño bhīmārjjunau mādravatīsutau ca |pradyumnasā〇mbau ca yudhi pravīrau virāṭaputraiś ca sahābhimanyuḥ |sarve ca śūrāḥ pitṛbhiḥ samānā vīryeṇa rūpeṇa balena caiva |upāviśad draupadeyāḥ kumārāḥ suvarṇṇacitreṣu varāsaneṣu | (fol. 1v 1–4)

End

samāpto yam udyogaparvvapustakam iti || || śubham astu || śrīr astu || lasaṃ 412 jyeṣṭhaśuklapañcamyāṃ kuje edine kṛṣṇapallīgrāme ṭhakkara śrīmathāyīmahāśayānām ājñayā pālīsaṃ sadu śrī lakṣmīdhareṇa likhitam idam udyogaparvvapustakam iti ||

ādarśadoṣān mativibhramād vā tvarāviśeṣāl likhanasya veśāt ||

yad atra śuddhan tad aśuddavarṇṇaṃ kṣamantu santaḥ khalu lekhakasya ||

bhagnapṛṣṭakaṭigrīvo tabdhadṛṣṭir adhomukhaḥ ||

kaṣṭena litā pustī putravat paripālayet ||

pustakalikhanapariśramavettā vidvajjano nānyaḥ |

sāgaralaṃghanakhedaṃ hanūman ekaḥ paraṃ veda || (fol. 268r)

Sub-colophons

udyogaparvvaṇi indravijaye || 16<ref name="ftn1">All the numbers to indicate the adhyāya-s are supplied later with a later hand in Devanāgarī Script.</ref> || (fol. 21v)

ity udyogaparvvaṇi indravijaye || 17 || (fol. 22v)

iti śrīmahābhārate udyogaparvvaṇi purohitayāne indravijayaḥ samāptaḥ || 18 || (fol. 23v)

udyogaparvvaṇi purohitayāne || 19 || (fol. 25r)

ity udyoge purohitayāṇe || 20 || (fol. 25v)

ity udyogaparvvaṇi purohitayānaṃ samāptam || 21 || (fol. 26v)

mahābhārate udyogaparvvaṇi sañjayayāne || 22 || (fol. 28v)

mahābhārate udyogaparvvaṇi saṃjayayāne || 23 || (fol. 30r)

udyogaparvvaṇi saṃjayayāne || 24 || (fol. 30v)

udyogaparvvaṇi saṃjayayāne || 25 || (fol. 31v)

udyogaparvvaṇi saṃjayayāne || 26 || (fol. 33r)

udyogaparvvaṇi saṃjayayāne || 27 || (fol. 34v)

udyogaparvvaṇi saṃjayayāne || 28 || (fol. 35r)

udyogaparvvaṇi saṃjayayāne || 29 || (fol. 38r)

udyogaparvvaṇi saṃjayayāne || 30 || (fol. 40v)

udyogaparvvaṇi saṃjayayāne || 31 || (fol. 41v)

udyogaparvvaṇi saṃjayayāne || 32 || (fol. 43v)

udyogaparvvaṇi prajāgare || 33 || (fol. 48v)

udyogaparvvaṇi prajāgare || 34 || (fol. 51v)

iti viduraprajāgare || 35 || (fol. 54v)

ity udyogaparvvaṇi || 36 || (fol. 58r)

udyogaparvvaṇi prajāgare viduravākye || 33 || (fol. 60v)

ity udyogaparvvaṇi prajāgare || 38 || (fol. 62v)

ity udyogaparvvaṇi prajāgare viduravākye || 39 || (fol. 65v)

ity udyogaparvvaṇi prajāgare || 40 || (fol. 67r)

itiśrīmahābhārate udyogaparvvaṇi prajāgaraṃ samāptam || 41 || (fol. 67v)

ity udyogaparvvaṇi sanatsujātīye || 42 || (fol. 69r)

ity udyogaparvvaṇi sanatsujāte || 43 || (fol. 70v)

ity udyogaparvvaṇi || 44 || (fol. 72r)

ity udyogaparvvaṇi sanatsujātīye || 45 || (fol. 73r)

iti śrīmahābhārate udyogaparvvaṇi sanatsujātīyaṃ samāptam || 46 || (fol. 74v)

ity udyogaparvvaṇi saṃjayayāne || 47 || (fol. 74v)

ity udyogaparvvaṇi saṃjayayāne || 48 || (fol. 80v)

ity udyogaparvvaṇi saṃjayayāne || 49 || (fol. 82v)

ity udyogaparvvaṇi saṃjayayāne || 50 || (fol. 84v)

ity udyogaparvvaṇi sañjayayāne || 51 || (fol. 87r)

ity udyogaparvvaṇi saṃjayayāne || 52 || (fol. 88r)

ity udyogaparvvaṇi saṃjayayāne || 53 || (fol. 88v)

ity udyogaparvvaṇi sañjayayāne || 54 || (fol. 89v)

ity udyogaparvvaṇi saṃjayayāne || 55 || (fol. 92v)

ity udyogaparvvaṇi saṃjayayāne || 56 || (fol. 93v)

ity udyogaparvvaṇi saṃjayayāne || 57 || (fol. 96r)

ity udyogaparvvaṇi saṃjayayāne || 58 || (fol. 97r)

ity udyogaparvvaṇi saṃjayayāne || 59 || (fol. 98r)

ity udyogaparvvaṇi saṃjayayāne || 60 || (fol. 99r)

ity udyoge saṃjayayāne || 61 || (fol. 99v)

ity udyogaparvvaṇi saṃjayayāne || 62 || (fol. 100v)

ity udyogaparvvaṇi saṃjayayāne || 63 || (fol. 101v)

ity udyogaparvvaṇi saṃjayayāne || 64 || (fol. 103r)

ity udyoge saṃjayayāne || 65 || (fol. 103v)

ity udyogaparvvaṇi saṃjayayānaṃ samāptam || 66 || (fol. 104r)

ity udyogaparvvaṇi yānasandhau || 67 || (fol. 104v)

ity udyoge yānasandhau || 68 || (fol. 105r)

ity udyoge yānasandhau || 69 || (fol. 106r)

ity udyoge yānasandhau || 70 || (fol. 106v)

ity udyoge yānasandhiḥ samāptaḥ || 71 || (fol. 107r)

ity udyogaparvvaṇi bhgavadyāne || 72 || (fol. 110v)

ity udyogaparvvaṇi bhgavadyāne || 73 || (fol. 112v)

ity udyoge bhgavadyāne || 74 || (fol. 113r)

ity udyoge bhgavadyāne || 75 || (fol. 114r)

ity udyoge bhgavadyāne || 76 || (fol. 114v)

ity udyoge bhgavadyāne || 77 || (fol. 115v)

ity udyoge bhgavadyāne || 78 || (fol. 117r)

ity uge(!) bhgavadyāne || 79 || (fol. 118r)

ity udyoge bhgavadyāne || 80 || (fol. 118v)

ity udyoge bhgavadyāne || 81 || (fol. 119r)

ity udyoge bhgavadyāne || 82 || (fol. 121r)

ity udyoge bhgavadyāne || 83 || (fol. 123v)

ity udyogaparvvaṇi bhgavadyāne || 84 || (fol. 125r)

ity udyoge bhgavadyāne || 85 || (fol. 125v)

ity udyoge bhgavadyāne || 86 || (fol. 126v)

ity udyoge bhgavadyāne || 87 || (fol. 127r)

ity udyoge bhgavadyāne || 88 || (fol. 128r)

ity udyoge bhgavadyāne || 89 || (fol. 129r)<ref name="ftn2">Colophon to the 90th chapter is missing.</ref>

ity udyoge bhgavadyāne || 91 || (fol. 135r)

ity udyoge bhgavadyāne || 92 || (fol. 136r)

ity udyoge bhgavadyāne || 93 || (fol. 137r)

ity udyoge bhgavadyāne || 94 || (fol. 139r)

ity udyoge bhgavadyāne || 95 || (fol. 141v)

ity udyoge bhgavadyāne dambhottaropākhyāna || 96 || (fol. 143v)

ity udyoge mātalivarānveṣaṇe || 97 || (fol. 144v)

ity udyoge mātalivarānveṣaṇe || 98 || (fol. 145v)

ity udyoge mātalivarānveṣaṇe || 99 || (fol. 146r)

ity udyoge mātalivarānveṣaṇe || 100 || (fol. 147r)

ity udyoge mātalīye || 101 ||<ref name="ftn3">Inserted between two daṇḍa-s.</ref> (fol. 147v)

ity udyoge mātalivarānveṣaṇe || 102 || (fol. 148rv)

ity udyoge mātalivarānveṣaṇe || 103 || (fol. 149r)

ity udyoge mātalivarānveṣaṇe || 104 || (fol. 150v)

ity udyoge mātalivarānveṣaṇaṃ samāptam || 105 || (fol. 152r)

ity udyoge gālavacarite || 106 || (fol. 153r)

ity udyoge gālavacarite || 107 || (fol. 153v)

ity udyoge gālavacarite || 108 || (fol. 154v)

ity udyoge gālavacarite || 109 || (fol. 155r)

ity udyogaparvvaṇi gālavacarite || 1010 || (fol. 156r)

ity udyoge gālavacarite || 111 || (fol. 157r)

ity udyoge gālavacarite || 112 || (fol. 158r)

ity udyoge gālavacarite || 113 || (fol. 159r)

ity udyoge gālavacarite || 114 || (fol. 159v)

ity udyoge gālavacarite || 115 || (fol. 160r)

ity udyoge gālavacarite || 116 || (fol. 161v)

ity udyoge gālavacarite || 117 || (fol. 162r)

ity udyoge gālavacarite || 118 || (fol. 163r)

ity udyoge gālavacarite || 119 || (fol. 164r)

ity udyoge gālavacarite || 120 || (fol. 164v)

gālavacarite || 121 || (fol. 165v)

ity udyogaparvvaṇi gālavacaritaṃ samāptam || 122 || (fol. 167r)

ity udyogaparvvaṇi || 123 || (fol. 169v)

ity udyoge bhagavadyāne || 124 || (fol. 170v)

ity udyoge bhagavadyāne || 125 || (fol. 171r)

ity udyoge bhagavadyāne || 126 || (fol. 172r)

ity udyoge bhagavadyāne || 127 || (fol. 174r)

ity udyoge bhagavadyāne || 128 || (fol. 176r)

ity udyoge bhagavadyāne || 129 || (fol. 178r)

ity udyoge bhagavadyāne || 130 || (fol. 170v)

ity udyoge bhagavadyāne || 131 || (fol. 181r)

ity udyoge bhagavadyāne || 132 || (fol. 183r)

ity udyoge bhagavadyāne vidulāputrānuśāsane || 133 || (fol. 184v)

ity udyoge vidulāputraśāsane || 134 || (fol. 186r)

ity udyogaparvvaṇi vidulāputrānuśāsanaṃ samāptam || 135 || (fol. 186v)

ity udyoge bhagavadyāne || 136 || (fol. 187v)

ity udyoge bhagavadyāne || 137 || (fol. 188r)

ity udyogaparvvaṇi bhagavadyāne || 138 || (fol. 189r)

ity udyoge bhagavadyānaṃ samāptam || 139 || (fol. 190r)

ity udyoge karṇṇopanivādane || 140 || (fol. 191r)

ity udyoge karṇṇopanivāde || 141 || (fol. 193v)

ity udyoge karṇṇopanivāde || 142 || (fol. 194v)

ity udyoge karṇṇopanivādaḥ samāptaḥ || 143 || (fol. 196r)

ity udyoge kuntīkarṇṇasamāgame || 144 || (fol. 197r)

ity udyoge kuntīkarṇṇasamāgame || 145 || (fol. 197v)

ity udyoge kuntīkarṇṇasamāgamaḥ samāptaḥ || 146 || (fol. 199r)

ity udyoge bhīṣmavākyam || 147 || (fol. 200v)

ity udyogaparvvaṇi || 148 || (fol. 202r)

ity udyoge || 149 || (fol. 203v)

iti śrīmahābhārate udyogaparvvaṇi || 150 || (fol. 204r)

ity udyogaparvvaṇi abhiniryātrāyām || 151 || (fol. 207v)

ity udyoge abhiniryātrāyām || 152 || (fol. 208r)

ity udyoge abhiniryātrāyām || 153 || (fol. 208v)

ity udyoge ‘bhiniryātrāyām || 154 || (fol. 209v)

ity udyoge ‘bhiniryātrāyām || 155 || (fol. 211r)

ity udyoge ‘bhiniryātrāyām || 156 || (fol. 212r)<ref name="ftn4">On fol. 213v the end of the adhyāya with the its number 157. </ref>

ity udyoge ‘bhiniryātrāyām || 158 || (fol. 214v)

ity udyoge ‘bhiniryātrāyām || 159 || (fol. 215v)

ity udyogaparvvaṇi ulūkayāne || 160 || (fol. 220r)

ity udyoge ulūkayāne || 161 || (fol. 221v)

ity udyoge ulūkayāne || 162 || (fol. 224r)

ity udyogaparvvaṇi ulūkayānaṃ samāptam || 163 || (fol. 226v)

iti śrīmahābhārate udyogaparvvaṇi || 164 || (fol. 227r)

ity udyogaparvvaṇi rathasaṃdhyāyām || 165 || (fol. 228r)

ity udyoge rathābhirathasaṃdhyāyām || 166 || (fol. 229r)

ity udyoge rathābhirathasaṃdhyāyām || 167 || (fol. 230v)

ity udyoge rathābhirathasaṃdhyāyām || 168 || (fol. 231v)

ity udyoge rathābhirathasaṃdhyāyām || 169 || (fol. 233v)

ity udyoge rathābhirathasaṃdhyāyām || 170 || (fol. 235r)

ity udyoge rathābhirathasaṃdhyā samāptā || 171 || (fol. 235v)

ity udyoge arthopākhyāne || 172 || (fol. 236v)

ity udyoge arthopākhyāne || 173 || (fol. 237r)

ity udyoge ‘rthopākhyāne || 174 || (fol. 238r)

ity udyoge arthopākhyāne || 175 || (fol. 239r)

ity udyoge ‘rthopākhyāne || 176 || (fol. 241v)

ity udyoge arthopākhyāne || 177 || (fol. 243r)

ity udyoge ‘rthopākhyāne || 178 || (fol. 244r)

ity udyoge arthopākhyāne || 179 || (fol. 245v)

ity udyoge arthopākhyāne || 180 || (fol. 247r)

ity udyoge arthopākhyāne || 181 || (fol. 248v)

ity udyoge arthopākhyāne || 182 || (fol. 249v)

ity udyoge arthopākhyāne || 183 || (fol. 251v)

ity udyoge arthopākhyāne || 184 || (fol. 252v)

ity udyoge arthopākhyāne || 185 || (fol. 253r)

ity udyoge arthopākhyāne || 186 || (fol. 254r)

ity udyogaparvvaṇi arthopākhyāne || 187 || (fol. 255v-256r)

ity udyoge arthopākhyāne || 188 || (fol. 257v)

ity udyoge arthopākhyāne || 189 || (fol. 258r)

ity udyoge arthopākhyāne || 190 || (fol. 258v)

ity udyoge arthopākhyāne || 191 || (fol. 259v)

ity udyoge arthopākhyāne || 192 || (fol. 260v)

ity udyoge arthopākhyāne || 193 || (fol. 261v)

ity udyoge arthopākhyānaṃ samāptam || 194 || (fol. 264r)

ity udyogaparvvaṇi || 195 || (fol. 265r)

ity udyogaparvvaṇi || 196 || (fol. 266r)

ity udyogaparvvaṇi || 197 || (fol. 266v)

ii śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃm udyogaparvva samāptam || 198 || (fol. 268r)

Microfilm Details

Reel No. A 1075/10-1076/1

Date of Filming 20-02-86

Exposures 271

Used Copy Kathmandu

Type of Film negative

Remarks retake of A 29/1

Catalogued by DA

Date 2002

Bibliography


<references/>