A 1075-3 Vāstuvidyā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1075/3
Title: Vāstuvidyā
Dimensions: 27.6 x 6.2 cm x 61 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vāstuśāstra
Date:
Acc No.: NAK 3/397
Remarks: subject uncertain;


Reel No. A 1075-3

Inventory No. 105574

Title Vāstuvidyā

Author ascribed to the sage Garga

Subject Vāstuśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 27.6 x 6.2 cm

Binding Hole 1, somewhat to the left

Folios 61

Lines per Folio 6

Foliation letters in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/397

Manuscript Features

atha vāstūni vakṣyāmi samāni viṣamāṇi tu |
ninditāni praśastāni yathā gargasya śāsanaṃ ||

The MS breaks off at the beginning of the 35th adhyāya.

Fols. 4–8 and 55–56 are slightly damaged. Fols. 58 and 59 are in the wrong order.

Excerpts

Beginning

oṁ namo viśvakarmaṇe ||

ramyahimavataḥ pā〇rśve siddhacāraṇasevite |

purā[[ʼ]]sīd āśramasthānaṃ nadībhāgīrathītaṭe ||

tapovanasamudbhṛtai⟪ḥ⟫r bahuśākhair mahādrumaiḥ |

sarvartukusumair divyair āvṛ〇taṃ nandanopamaṃ ||

ketakāśokatilakaiḥ punnāgasaralārjjunaiḥ |

priyaṅgvāmravanaiś caiva bahupuṣpaphalair vṛtaṃ ||

mattaṣaṭpadasaṃghuṣṭaḥ (!) padmakāga〇rucandanaiḥ |

puṣpitaiḥ śobhitan nityaṃ sarvasatvamanoharaiḥ ||

vedadhvaninina[[ā]]dena ṛṣīṇāṃ puṇyakarmiṇāṃ |

gītavāditaghoṣeṇa gāndharvā〇ṇāṃ mahātmanāṃ ||

barhiṇāñ ca ninādena puṃṣkokilarutena ca |

pragītam iva yan nityaṃ la(kṣya)te kānanottamaṃ ||

nānāpakṣigaṇākīrṇṇam apsa〇rogaṇasevitaṃ |

pradakṣiṇā(ṃ)mbupravahā gaṅgā yatra saridvarā⟪ḥ⟫ ||

cakravākakṛtā paṅkāḥ rājahaṃsopasobhitāḥ

triṣkālam ṛṣibhir nityaṃ se〇vyamānā virājate ||

yatra te mṛgarājāno ramanti sahitā mṛgaiḥ |

gajāś ca siṃhaiḥ saṃsṛṣṭā vi(2r1)ramaṃty akutobhayāḥ ||

tatra brahmarṣimukhyaṃ taṃ 〇 tapasy agre vyavasthitaṃ |

hutāgnihotraṃ durddharṣaṃ kṛtajapya[[ā]]hnikakramaṃ ||

(fol. 1v1–2r1)

End

sāśvatavarttajīva (!) sa(61v1)dā tat traye vaibodakajīvinaḥ (!) |

hīnaḥ paśu〇sutaḥ dravyais trībhiś cau (!) jīvino sukhī ||

lepakās tatra varddhante devāśuscasakaścayoḥ (!) |

dvāri tu dvārayaḥ kālaḥ purastad (!) veśmana (!) smṛtaḥ ||

prādakṣiṇena seṣā〇su diksutaś ca tathā vadet |

nāmadosopasāntyartho tathā kālavivṛddhayo ||

prāk samucchrayaṇaṃ maddhye dvārasyārtho niveśayet |

samamātre payaḥ sarpir annabījā〇ni mā kiraḥ ||

dadyāpi sopi malakatāmre satyasya bhājane

alpadoṣam adoṣam vā dvārasāntaṃ tathā bhavet ||

dvāradośāś ca vṛddhyārthī śutvā (!) māṃ (!) parivarjayet || ○ ||

ye pūrvam uktasaṃbhārāt yathānyāyaṃ manīṣi ca |

gṛhapraveśane tatra tāṃ satvāṃm (!) a〇nukalpayet ||

vedim agnigṛhaṃ kuryā (!) dvāram uktasamantataḥ |

vastumādhy(e) na hotavya (!) vaidyahotavyam ucyate ||

bhājane sarvaratnāni sarvabījāni vāpayet |

vastu〇madhye ca karttavya (!) sa[[ma]]mātrapramāṇataḥ ||

mānsodane tathāditye sarvabījāni māharet |

ghṛte dadhātā (!) ghṛtamiśrā-

(fol. 61r6–61v6)

Sub-colophons

praśnādhyāye prathamo dhyāyaḥ || (fol. 4r6)

va[[ā]]stuvidyāyāṃ bhūmiparīkṣā dvitīyo ʼdhyāyaḥ || ○ || (fol. 6r1)

diggrāhaṇaṃ tṛtīyaḥ || ○ || (fol. 7v3)

balikarmiko nāmaḥ ⁅dvātriṃśatimo⁆ dhyāyaḥ || ⁅slokāḥ 10 pāda 2⁆ || ○ || (fol. 55v1–2)

pratolīsūtraṃ ca tetriṃsamo (!) dhyāyaḥ || ○ || sloka 68 akṣara 20 || ○ || (fol. 58v6–59r1)

dvāranirdeśiko nāma catutriṃśatimaḥ (!) || śloka 30 pādaḥ || ○ || (fol. 61v4)

Microfilm Details

Reel No. A 1075/3

Date of Filming 19-02-86

Exposures 69

Used Copy Berlin

Type of Film negative

Remarks fols. 2–6 have been micro-filmed twice

Catalogued by OH

Date 21-07-2005