A 1075-6 Cāṇakyasārasaṅgraha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1075/6
Title: Cāṇakyasārasaṅgraha
Dimensions: 30 x 3 cm x 31 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 2/226
Remarks:


Reel No. A 1075-6

Inventory No. 92306

Title Cāṇakyasārasaṅgraha

Author Cāṇakya

Subject Nīti

Language Sanskrit

Text Features a collection of three śatakas of anuṣṭubh verses

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 30.0 x 3.0 cm

Binding Hole 1, somewhat to the left

Folios 30

Lines per Folio 3–4

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/226

Manuscript Features

This MS contains some 288 verses out of originally 300 verses. Verses are counted in tens, if not consistently.

Fol. 28 as well as the last fol. (31) is missing.

The writing on some fols. has been partially rubbed off, especially on fol. 30. Fol. 7 is damaged on the right-hand margin, some 10 to 15 akṣaras being lost on both sides. Fol. 30 has come before the first fol. (exp. 3–4).

At the end of the MS, a fragment of a fol. has been added which probably belongs to another text.

Excerpts

Beginning

❖ oṁ namaḥ sarasvatyai ||

praṇaṃmya (!) śirasā viṣṇuṃ trailokyādhipatiḥ (!) prabhuṃ |

nānāsāstrodhṛtaṃ (!) vakṣe (!) rājanītisamuccayaṃ ||

adhītyevam (!) idaṃ sāstraṃ naro gyāsyāti (!) tatvataḥ |

dharmmopadesaṃ vinayaṃ kāryākāryaṃ śubhāsubhaṃ ||

tad ahaṃ saṃpravakhyāmi (!) 〇 narānāṃ hitakāmyayā |

yena prajñā pravarddhante māteva hitakāriṇī |

mūlasūtraṃ pravakṣyāmi ⁅cāna⁆kyena tu bhāsitaṃ |

yena vijñātamātrena sarvvajñatvaṃ hi jāyate ||

mūrkha〇śikhyopadeśena (!) duṣṭā(!)strībharaṇena ca ||

dviṣatāṃ samprayogena paṇḍito py avasīdati ||

guṇibhiḥ saha samparkkaḥ paṇḍitai (!) saha saṃkathā |

kulibhi (!) saha mitratvaṃ kurvvāno nāvasīdati |

unmatānāṃ (!) bhujaṃgānāṃ madyapānāñ ca daṃtināṃ |

strīṇāṃ rājakulānāṃ ca viśvasaṃti gatāya(2r1)ṣāḥ (!) ||

vairinā saha visvāsaṃ yo nara (!) karttum icchati |

sa vṛkṣāgreṣu saṃsupta (!) patitaṃ (!) pratibudhyate ||

dhanadhānyaprayogreṣu (!) vidyāsaṃgrahaneṣu ca |

āhārāvyavahāreṣu tyaktalajjā sadā bhavet ||

na gurusadṛśī mātā na guru[[ḥ]] (!) saḍṛś⟪ī⟫a[[ḥ]] pitā | 〇

jas (!) tāreti (!) māhāghoraṃ saṃsārodadhi dustaraṃ || 10 ||

(fol. 1v1–2r)

End

śucir bhūmigatāṃ (!) toyaṃ śucir nārī pativratā |

śuciḥ kṣemakaro rājā satoṣo (!) brāhmaṇaḥ śuci ||

śuci (!) bbhumigatāṃ (!) toyaṃ yaṃ (!) yatra lepo na vidyate |

lepasthānaṃ parityajya anyasthāne śuciḥ śuciḥ || 280 ||

bhasmanā śu〇dhyate kāṃśyaṃ tāmramlena (!) śudhyati |

rajasā śudhyate nārī nadī vegena śudhyati ||

pitur aṃtaḥpuran dadyāt svayam evaṃ kṛṣiṃ vrajet ||

kapilākṣīrapāṇena brāhmaṇīgamanena ca |

vedākṣaravicāreṇa sa sūdro narakaṃ vrajet ||

śūdro hastena (29v1) yo bhuṃktaṃ (!) māsakaṃ (!) nirantaraṃ |

jīvyamāno bhavec chūdro mṛta (!) śvānaś ca jāyate ||

stanahīnā tu yā nārī ghṛtahīnan tu bhojanaṃ |

vastrahīnam alaṃkāraṃ vidyāhīno dvijottamaḥ ||

śobhate śalile padmaṃ śobhate dviṣato dvijaḥ | 〇

śobhate tapasā yukto vraṇaṃ śūrasya śobhate ||

yajñotsavañ ca viprāṇāṃ mūrkhānāṃ kalahotsavaṃ |

puruṣotsavaṃ nārīṇāṃ gavā(n navatṛṇo)tsa〇vaṃ ||

agnihotraphalam (!) vedaṃ (!) śīlavṛttiphalaṃ śrutaṃ ||

ratiputraphalā nārī dattabhu(kta)phalān (!) dhanaṃ ||

agnir ddahati tāpena sūryo dahati rasmibhiḥ |

rājā dahati daṇḍena tapasā brāhmaṇo dahet ||

(fol.29r1–29v4)

Sub-colophons

iti cānakyasārasaṃgrahe (!) prathama (!) sataka (!) samāptaṃ || ○ || (fol. 11r1)

iti cānakyasārasaṃgrahe (!) dvitīyaḥ śatakaḥ || ❁ || (fol. 22r1)

Microfilm Details

Reel No. A 1075/6

Date of Filming 19-02-1986

Exposures 34

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 21-07-2005

Bibliography

  • Sternbach, Ludwig: Cāṇakya-Nīti-Text-Tradition (vol. 1 pt. 1 and vol. 2 pt. 2). Hoshiarpur, Vishveshvaranand Institute, 1963 and 1967.