A 1075-8 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1075/8
Title: Mahābhārata
Dimensions: 64 x 5.2 cm x 199 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 632
Acc No.: NAK 5/842
Remarks: Ādi-, Sauptika-, Aiṣīka-, Viśoka-, Strīparvan


Reel No. A 1075-8

Inventory No. 97289

Title Mahābhārata; Ādiparvan; Sauptika-, Aiṣīka-, Viśoka-, Strīparvan

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete

Size 65.0 x 5.0 cm

Binding Hole 2

Folios 198+1

Lines per Folio 6-7

Foliation figures in the left-hand margin by a later hand

Date of Copying NS 632

Place of Deposit NAK

Accession No. 5/842

Manuscript Features

There are two separate foliations for the Ādiparvan on the one hand (fols. 1–166, fols. 2–4 missing, fol. 8 has come between 1 and 5), and the Sauptika-, Aiṣīka-, Viśoka-, and Strīparvan on the other hand (fols. 1–36, fol. 16 missing). These last 35 fols. have been micro-filmed in reversed order.

There is an additional fol. of another MS inserted at the end of the Ādiparvan (exp. 168–169, numbered “165”), which is written in Newari characters of quite old appearance and seems to belong to a text connected with Śivadharma.

The writing on a few fols. is partially rubbed off.

Excerpts

Beginning

❖ oṁ namaḥ pi⁅tāmahāya namaḥ kṛṣṇadvaipāyanā⁆ya ||

nārāya⁅ṇa⁆ṃ [namaskṛt]ya narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva tato jayam udīrayet ||

pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ

nānākhyānakakesara (!) harikathāsambodhanodbodhitaṃ |

loke sajjanaṣaṭpadair ahar ahaḥ pepīyamānaṃ mudā

bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase ||

jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ |

yasyāsya kamalagalitaṃ vāṅmayam amṛtaṃ jagat pibati ||

romaharṣaṇapu〇tra ugraśravāḥ sūtaḥ paurāṇiko

naimiṣāraṇye sauṇakasya kulapater dvādaśavārṣike satre |

sabhāsīnān abhyagacchad brahmarṣī〇n saṃśritavratān |

vinayāvanato bhūtvā paryatan (!) sūtanandanaḥ ||

tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ |

cittrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ ||

abhivādya munīṃs tāṃs tu sarvvān eva kṛtāñjaliḥ |

apṛcchat sa 〇 tapovṛddhiṃ sadbhiś caivābhinanditaḥ ||

atha teṣūpaviṣṭeṣu sarvveṣv eva tapasviṣu |

nirddiṣṭam ānasam (!) bheje vinayād raumaha〇rṣaṇiḥ ||

sukhāsīnaṃ tatas tan tu viśrāntam upalakṣya ca |

athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ ||

(fol. 1v1–3)

End

sa naḥ prathamajo bhrātā sarvvaśastrabhṛtām varaḥ |

asūta taṃ bhavaty agre katham adbhutavikramaṃ |

aho bhavatyā 〇 mantrasya gūhanena vayaṃ hatāḥ |

nidhanena hi karṇṇasya pīḍitā[[ḥ]] sma ha pāṇḍavāḥ |

abhimanyor vvināśena draupadeyavadhena ca |

pāṇcālānāñ ca nāśena kurūṇāṃ patanena ca |

tataḥ śataguṇaṃ duḥkham idaṃ mām aspṛśad bhṛśaṃ |

karṇṇam evānuśocan hi 〇 dahyām (!) agnam (!) ivāhitāḥ |

na hi sma kiñ cid aprāpyaṃ bhaved api divi sthitaṃ |

na ca sma vaiśasaṃ ghoraṃ kauravāntakaraṃ bhavet |

evaṃ vilapya 〇 bahulaṃ dharmmarājo yudhiṣṭhiraḥ |

vinadan duḥkhitaṃ rājan cakāra syo(!)dakaṃ prabhuḥ

tato vineduḥ sahasā strīpumāṃsaś (!) ca sarvvaśaḥ |

abhito ye sthitās tatra tasminn udakakarmmaṇi |

tataḥ ānayayāmāsa (!) karṇṇasya saparicchadāḥ |

striyaḥ kurupatir ddhīmān bhrātu (!) premnā yudhiṣṭhiraḥ | 

sa tābhiḥ saha dharmmātmā pretakṛtyam anantaram |

kṛtto(!)ttatāra gaṃgāyāḥ salilād ākulendriyaḥ || 75 ||

(fol. 36v4–6)

Sub-colophons

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ ādiparvva samāptaṃ ||    || (fol. 166v8)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ sauptikaṃ parvva samāpta (!) (24)0 ||     || (fol. 13r3)

|| 25 || 237 || iti śrīmahābhārate śatasāhasryāṃ saṃhi〇tāyāṃ vaiyāśikyāṃ aiṣikaṃ parvva samāptam ||     || (fol. 19r3)

|| 51 || [[236]] || iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ viśokaparvva samāptam ||     || 8 || (fol. 24v1)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ strīparvva samāptaṃ || ❁ || śubham astu lekhakapāṭhakayo (!) || saṃ 632 mārggaśire ||

(fol. 36v6)

Microfilm Details

Reel No. A 1075/8

Date of Filming 20-02-1986

Exposures 210

Used Copy Berlin

Type of Film negative

Remarks the same MS has been micro-filmed on A 29/2, including some changes in the order of fols.

Catalogued by OH

Date 23-06-2005