A 1076-2 Mahāpathaprasthāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1076/2
Title: Mahābhārata
Dimensions: 31.5 x 4.3 cm x 40 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 545
Acc No.: NAK 3/365
Remarks: Svargārohaṇaparvan

Reel No. A 1076/2

Inventory No. 97296

Title Mahāpathaprasthāna

Remarks The text is assigned to the Svargārohaṇaparvan of the Mahābhārata.

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Text Features Though assigned to the Mahābhārata, the text appears to be an independent work.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 31.5 x 4.3 cm

Binding Hole one in the centre

Folios 40

Lines per Folio 5

Foliation figures in the right margin of the verso.

Date of Copying NS 545 phālgunakṛṣṇa 5

King Jagajjyotirmalla

Place of Deposit NAK

Accession No. 3/365

Manuscript Features

The first folio is missing and two folios are rubbed off. The MS is protected with a wooden cover.

Excerpts

Beginning

[parῑṣin nā]ma rājendra viṣṇutulyaparākramaḥ |
takṣakeṇa purā daṣṭaḥ saṃprāpto maraṇaṃ nṛpaḥ ||
tasya putro mahāvῑryo rājā janmejayaḥ śubhaḥ |
bubhuje pṛthivῑṃ sarvvāṅ kaṇṭakaiḥ parivarjjitāṃ ||
mahādvāre mahāpuṇye vasate hastināpure |
etasminn antare vyāsaḥ svargalokāt samāgataḥ || etc. (fol. 2r)

End

abhāryā labhate bhāryā(fol. !) aputro labhate sutaṃ |
nirddhano dhanam āpnoti vyādhino(fol. !) vyādhinā tyajet ||
gotrāś ca varddate(fol. !) ʼtyarthan lokaiś ca mānyate dhruvaṃ |
brahmahatyādikam pāpaṃ mucyate nātra saṃśayaḥ ||
rogaśokavinirmmuktaḥ sarvvaduṣṭanivāraṇaṃ |
sarvvasaukhyasamāyuktaṃ(fol. !) viṣṇuloke mahīyate ||
iti mahābhārate vācyamāne sarggārohaṇamahāpathaprasthānaṃ samāptam iti ||
(fols. 40v-41r)

Colophon

śrῑmannepālavarṣe viśiṣayugaśare phālguṇe māsakṛṣṇe
pañcamyāḥ anvabādhe’śvaragurusvadine vajrayoge ‘timukho |
rāmāṇāṃ jῑvabhūtaḥ kusumaśarasamo bhāti gobhāmadāyāḥ
so yaṃ śrῑrāmagupto likhitadṛḍhamatiḥ śāstra svarggāvarohaṃ ||    ||
ādiṣṭam iṣṭapatreṣu dṛṣṭvā tu tvaritena ca |
vṛddhihῑnākṣaran tatra bahavas santi patrake ||
śodhitu naiva śaknomi medhāvῑ bālyakena ca |
śodhyatāṃ vibudhais sarvaiḥ yathāśuddhaṃ tathā kuru ||    ||
śubham astu sarvvajagatām iti ||    || (fol. 41r)

rājādhirāja-śrῑśrῑmajjagajjyotimalladevavijayarājye || mahāmātraśrῑrājasiṃhadevaḥ | mahāmātraśrῑnāthasiṃhadeva etayoḥ śirobhūtaprastāvakṣaṇe || likhitaṃ saṃpūrṇṇaṃ kṛtam iti || (fol. 41v)

Sub-colophon

iti svarggārohaṇe prathamo dhyāyaḥ || (fol. 14v)

Microfilm Details

Reel No. A 1076/2

Date of Filming 20-02-86

Exposures 44

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 2002