A 1078-2 Sūryaśataka with ṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1078/2
Title: Mayūracitra
Dimensions: 24.3 x 5.3 cm x 70 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/689
Remarks:

Reel No. A 1078-2

Inventory No.

Title Sūryaśataka saṭīka

Remarks the Sūryaśataka together with the Ṭīkā of Vibhākara

Author Mayūra Bhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 24.3 x 5.3 cm

Binding Hole 1 in centre

Folios 70

Lines per Folio 7

Foliation figures in the right margin of verso

Scribe Jayakīrttirāja

Date of Copying NS 665 āśvinaśukla 1 somavāra

Place of Deposit NAK

Accession No. 3/689

Manuscript Features

Two folios of table of contents are found in the beginning.

Excerpts

Beginning

śrī sūryāya ||

vibhākaro jñānavatāṃ sahāyaḥ
pitṛprasādāc chrutaśāstrasāraḥ |
niyamya vācaḥ sudhiyāṃ kavīnāṃ
mayūrakāvye vidadhe nibandhaṃ || (fol. 1v)

End

kīdṛśaḥ sarvvākāropakārī | sarvvaprakāreṇopakārakarttā || punaḥ kīdṛśaḥ | jagatāṃ lokatrayāṇāṃ, sarvvadāsarvasminakāle sarvadaḥ | yo yo yaṃ kāmayate, tasya tasya, tat tadīptaṃdadāti śrīsūryasvāmīti || ❁ || (fol. 68r)

Colophon

iti śrīsūryaśatakaṃ saṭīkaṃ samāptam iti || ❁ ||

śreyo ʼstu samvat 665 āśvinaśuklapratipadyāṃ tithau, hastanakṣatre, brahmayoge somavāsare, saṃpūrṇnalipitaṃ, śrīsūryaśatakaṭīkā, daivajñajayakīrttirājena likhitam iti || śubha || ❁ || (fol. 68r)

Microfilm Details

Reel No. A 1078/2

Date of Filming 21-02-86

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 30/11

Catalogued by DA/NK

Date 16-01-2003