A 1079-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1079/2
Title: Skandapurāṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1079/2

Inventory No. 67038

Title Kāśīkhaṇḍa<ref>This MS is different than the one microfilmed in A 8/4, for it bears a different accession number. So a new Inventary no. should be given to this MS. However by mistake in A 8/4, only the Index card is microfilmed, not the MS.</ref>

Remarks assigned to the Skandapurāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged by worms and breaking

Size 64 x 4.5 cm

Binding Hole one in the centre

Folios 280

Lines per Folio 5–6

Foliation figures in the left margin of the verso

Scribe Amarapatimiśra, Mukundaśarmā, Anantaśarmmā, Dhanapatimiśra and Hariśarmma

Date of Copying LS 433 dvitīyāśvinaśukla 11 budhavāra

Place of Copying Navautugrāma

Donor Bhīmamiśra

Place of Deposit NAK

Accession No. 4/60

Edited MS no

Manuscript Features

Folios are missing here and there. Only 280 folios out of 414 are available. The folios with damaged margins, which are without folio-numbers, are kept in the end.

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya || kāśīpataye namaḥ || nārāyaṇaṃ ... udīrayet ||
tam manmahe maheśānaṃ maheśānapriyārbbhakam||
gaṇeśānaṅ karigaṇeśānānanam anāmayam||
bhūmiṣṭhāpi na yātra bhūs tridivato py ūccair adhasthāpi yā
yāvad vā bhuvi bhuktimuktidā(!) syur amṛtā yasyāṃ mṛtā jantavaḥ ||
yā nityaṃ trijagatpavitrataṭinītīre suraiḥ sevyate
sā kāśī tripurārirājanagarī pāyād apāyāj jagat || ...
aṣṭādaśapurāṇānāṃ karttā satyavatīsutaḥ |
sūtāgre kathayāmāsa kathāṃ pāp[[ā]]praṇodinīm || (fol. 1v)

End

śṛṇuyād ekadeśe pi yaḥ kāśīkhaṇdam uttamam |
sa kāśīvāsapuṇyasya bhājanaṃ syāc chivājñayā |
etacchravaṇataḥ puṃsāṃ sarvatra vijayo bhavet |
saubhāgyañ cāpi sarvvatra prāpnuyān nirmmalāśayaḥ ||
yasya viśveśvaras tuṣṭas tasyaitacchravaṇe matiḥ |
jāyate puṇyayuktasya mahānirmmalacetasaḥ ||
sarvveṣāṃ maṅgalānāñ ca mahāmaṅgalam uttamam |
gṛhe ʼpi likhitaṃ pūjyaṃ sarvvamaṅgalasiddhaye || (fol. 414v)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatamo (!) dhyāyaḥ saṃpūrṇṇaḥ ||    || samāptam adaḥ kāśīkaṇḍapustakam iti || namo gaurīpataye ||
lakṣmaṇabhūpasamvatvi(!) trayastriṃśadadhikaśatacatuṣṭayābde ⟪kārttikakṛṣṇa⟫ dvitīyāśvivaśuklaikādaśyāṃ budhe navautugrāme śrībhīmamiśrājñayā pūrvvārddhaṃ śrīamarapatimiśreṇāparārddhaṃ śrīmukundaśarmma śrīanantaśarmma miśraśrīdhanapatiśarmma śrīhariśarmmabhir likhitam idam iti|| (fol. 414v)


Microfilm Details

Reel No. A 1079/2

Date of Filming 24-02-86

Exposures 406

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by DA

Date 21-01-2003


<references/>