A 108-11 Kāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 108/11
Title: Kāraṇḍavyūha
Dimensions: 33.5 x 12.5 cm x 63 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/337
Remarks:


Reel No. A 108-11

Title Kāraṇḍavyūha

Subject Bauddhasūtra

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 12.5 cm

Folios 63

Lines per Folio 9

Foliation figures on the bottom of the right-hand margin of verso

Date of Copying NS 1019 or VS 1956 (= AD 1899)

Place of Deposit NAK

Accession No. 4/337

Manuscript Features

On the first two folios (fol. 1v1‒5) is written:

oṃ namaḥ śrīvajraśatvāya(!) || || vajraśatvauvāca(!) || ākārādikakārākṣaraṃ ||

prajñopāyātmakaṃ jagat nirañjananirākāraṃ śunyaśunyamahāśunyanirārambanirākāraṃ ||

(fol. 1v1–2)

iti śrīvajrasatvaprajñopāyasya tathāgatasyāptaṃ dīga(dhi)gasthirodbhavavajrasatvakavaca(!) samāpta(!) || śubhma(!) || || ||

(fol. 2v4‒5)

The Kāraṇḍavyūha starts from fol. 2v5.

Excerpts

Beginning

oṃ namaḥ śrīāryyāvalokiteśvarāya || evaṃ mayā śrutam ekasmin samaye bhagavān śrāvatyāṃ viharati sma || jetavane anāthapiṇḍaśyārāme(!) mahatā bhikṣusaṃghena sārddhatrayodaśabhikṣuśataiḥ || saṃbahulaiś ca bodhisatvai(!) mahāsatvaiḥ || (fol. 2v5–7)


End

te ca devanāgayakṣagandharvvāsuragaruḍakinnaramahoragamanuṣyā manuṣyaḥ || sarvve te prakrāntāḥ || || idam avocad bhagavāṃnn(!) āstamarās(!) te ca bhikṣuvas(!) te ca bodhisatvamasatvaḥ(!) sā ca śarvvāvati(!) parṣan sadevamānuṣāsuragaṃdharvvaṃś ca loko bhagava(!) bhāṣita(!) satya(!)naṃdann iti || ||(fol. 63v1–3)


Colophon

iti śrīśakhyakā(!)buddhamāyājālatatre(!) aṣṭā.itisahaśraṣaṇḍe paṭale śrīkāla(!)vyūhaśrīāryyāvalokṛteśvara(!)varṇakāra(!)vyūha(!) samāptaṃm(!) || ||

ye dharmmā hetuprabhāvā hetu(s) teṣāṃ tathāgata(!) he(!) vartta(!)

te(ṣ)ā(!) ca yo nirodha evaṃvādī mahāśramaṇaṃ || || ||

samvat 1019 miti vaiśāṣavadi 3 ro 1 sathosā(pu)tadhukṣeyāmachindravajrācāryye | tadhukṣayāvajrācāryye kāruyāta coyāvaviyājulo || || || || samvat 1956 sālamiti jyeṣṭavadi 3 ro 1 māsi ‥ganyā || || śubhm(!) || (fol. 63v3–7)


Microfilm Details

Reel No. A 108/11

Date of Filming not indicated

Exposures 67

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 25-06-2011