A 108-3 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 108/3
Title: Bhagavadgītā
Dimensions: 43.5 x 11.5 cm x 113 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/6985
Remarks:


Reel No. A 108-3

MTM Inventory No.: 7067

Reel No.: A 108/3_002

Title Bhagavadgītā with Subodhinī

Remarks The Subodhinī is a commentary on the Bhagavadgītā.

Author Śrīdhara Svāmin (commentary)

Subject Mahābhārata

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material

State complete

Size 43.5 x 11.5 cm

Folios 15

Lines per Folio 6–15

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6985

Manuscript Features

001. Vedastuti (exp. 4t–18t)

002. Śrīmadbhagavadgītā (exp. 18b–139)

Excerpts

«Beginning of the root text:»

dhṛtarāṣṭra uvāca ||

dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |

māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya || 1 ||

sañjaya uvāca ||

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryyodhanas tadā |

ācāryyam upasaṃgamya rājā vacanam abravīt || 2 ||

paśyaitāṃ pāṇḍuputrāṇām ācāryya mahatīṃ camūḥ |

vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 || (exp. 18b3–4, fol. 2r)

«Beginning of the commentary:»

tatra tāvad dharmmakṣetra ityādinā viṣīdann idam abravīd ity antena granthena śrīkṛṣṇārjjunasaṃvāde prastāvopakathā nirupyate || || dhṛtarāṣṭra uvāca || dharmmakṣetre iti bho saṃjaya dharmmabhūmau kurukṣetre matputrāḥ pāṇḍuputrāś ca yuyutsavo yoddhum icchantaḥ samavetāḥ militāḥ santaḥ kiṃ kṛtavantaḥ || (exp. 18b1–2, fol. 2r)

«End of the root text:»

rājan saṃsmṛtya saṃsmṛtya samvādam imam adbhutaṃ |

keśavārjjunayoḥ puṇyaṃ hṛṣyāmi ca punaḥ punaḥ |

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ |

viṣmayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ |

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |

tatra śrīr vijayo bhūtir dhruvā nīti matir mama || (exp. 137t4–5, fol. 112v)

«End of the commentary:»

yasya devaparābhaktir yyathā deve tathā gurau ||

ta .. .. .. rthāḥ prakāśante mahātmanaḥ || 1 ||

dehānte devaparaṃbrahmatārakaṃ vyācaṣṭe yan me vaiṣa vṛṇute tena labhya ity ādi śrutismṛtipurāṇavacanāny eva sā .. .. .. sāni bhavanti || tasmāt bhagavadbhaktir eva mokṣahetur iti siddhaṃ || ||

tenaiva dattayā bhaktyā taṅgītāvivṛtiḥ kṛtā |

sa eva paramānandas tayā prītyā tu bhāvataḥ

paramānandapādābjarajaḥśrīdhāriṇā ʼdhunā |

śrīdharasvāmiyatinā kṛtā gītāsubodhinī || 1 ||

svaprāgalbhyabalād viloḍya bhagadgītāṃ tadantarggataṃ

tvaṃ prepsūr upaiti kiṃ gurukṛpāpīyūṣadṛṣṭiṃ vinā |

ambusvañjalinā nirasya jaladhau rāditsurantarmmaṇī

nāvartteṣu na kiṃ nimajjati janaḥ satkarṇṇadhāraṃ vinā || (exp. 139, 3–7)

Colophon

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre mahābhārate satasāhasryāṃ saṃhitāyāṃ śrīdharasvāmikṛtāyāṃ gītā samāptā ||

.. .. bhitiḥ sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu |

taraṇaṃ sarvvapāpānāṃ tena bhāratam ucyate ||

asmin graṃthe śūdrasya adhikāro nāstīty arthaṃ ||

kapilākṣīrapānena brāhmaṇīgamanena ca |

vedākṣaravicāreṇa sa śūdro narakaṃ .. .. .. (exp. 139, 3–7)

Microfilm Details

Reel No. A 108/3

Exposures 140

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 15-12-2008

Bibliography