A 108-5 Karuṇāpuṇḍarīka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 108/5
Title: Karuṇāpuṇḍarīka
Dimensions: 34.5 x 8 cm x 192 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/101
Remarks:


Reel No. A 108-5

Inventory No. 30693

Title Karuṇāpuṇḍarῑka

Remarks An alternative title is Karuṇāpuṇḍarῑkamahāyānasūtra.

Author

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material

State complete

Size 34.5 x 8.0 cm

Binding Hole

Folios 192

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso; in some folios (fols. 1–20) marginal title karuṇā is written on the upper left-hand margin and puṇḍarikā is written on the lower right-hand margin

Place of Deposit NAK

Accession No. 5/101

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

❖ oṃ namaḥ śrīsarvvabuddhabodhisatvebhyaḥ ||    ||

buddhaṃ praṇamya sarvvajñaṃ dharmmasakhyaṃ guṇākaraṃ |
karuṇāpuṇḍarīkākhyaṃ pravakṣye bodhisūtrakaṃ ||

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛddhakūṭe parvvate mahatā bhikṣusaṃghena sārddhaṃ dvādaśabhikṣuśataiḥ sarvair arhadbhiḥ kṣīṇāgre vainiṣkre sarveśīsutaiḥ suvimuktacittaiḥ suvimuktaprajñaiḥ rājanyaiḥ mahānāgaiḥ kṛtakṛtyaiḥ || kṛtakaraṇīyair apahṛtahārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvaceto vaśiparamapāramitaprāptair abhijñātai mahāśrāvakaiḥ ||    || (fol. 1v1–4)

End

bhagavān āha ||

udgṛhṇā tvaṃ maharṣe imaṃ paryāyaṃ yāvatpaścimāyāṃ paṃcāśatyāṃ deśāntaragatāām avaivarttikānāṃ bodhisatvānāṃ karṇapuṭeṣu prakāśayasvaḥ | adya vā vaivarttikacittaṃ saṃjanaya haivaṃ bhadantabhagavan caturaśīti grahā kalpā atikrāmantā yan mayā bhadantabhagavan pūrvaṃ praṇidhānena yakṣaripai svānuṣṭhāna yatibhūtāyāṃ samyaksambodhau cārikāṃ caramāṇenātikrāntaḥ | satvo mayā caturṣu brāhmavihāreṣu pratiṣṭhāpitāḥ avaivartttikabhūmau ca pratiṣṭhāpitā ahaṃ ca satvānāṃ svayam eva paripārayāmi | yāvat paścimāyāṃ pavāśatyāṃ ya imaṃ dharmaparyāyam udgṛhīṣyati yāvad yataś catuṣpadi kāmapi gāthāṃ dhārayiṣyati || idam avocad bhagavānāttamanāḥ sarvāvatī parṣat sadevamānuṣāsura ca lokau bhagavato bhāṣitam abhyanandann iti || (fols. 191v4–192r2)

Colophon

iti śrīkaruṇāpuṇḍarīkaṃ nāma mahāyānasūtraṃ samāptaḥ ||    || ❖ || śubha ||

śreyostu samvat 827 mti pauṣakṛṣṇa ekādaśyāṃ tithau vyatipātayoge bhauma vāra thva ṣu hnū sa saṃpūrṇṇa yātā | dīna julo ||    || yadi śuddham vā aśuddham vā leṣako doṣa nāsti || śodhanīyaṃ mahadbuddhau ||    || nepāladeśe saṃkharāpuramahānagare maṇicūḍaparvvate śrīugratārāvajrayoginīsthāne sakva ije vāhārayā nanīje yāvajācāryya amṛtamuṇinā liṣitau ahaṃ ||    || tataḥ paraṃ putra pautrādibhyaḥ aśvāyanārthe ||    || śubham astu sarvvakālaṃ laghvī vṛddhir astu ||    || thva sahūlisūnānaṃ gvahnaṃ lobhayāta sāpaṃcamahāpātakalāyujo nidānayātasā asumedha⟪sū⟫ (fol. 192r2–6)

Microfilm Details

Reel No. A 108/5

Date of Filming

Exposures 204

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 17v–18r, 70v–71r, 81v–82r, 129v–130r and 153v–154r.

Catalogued by RT

Date 18-12-2008

Bibliography