A 108-7 Kāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 108/7
Title: Kāraṇḍavyūha
Dimensions: 28 x 7.5 cm x 70 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 1/777
Remarks:


Reel No. A 108-7

Inventory No. 30182

Title Kāraṇḍavyūha

Remarks An alternative title is Kāraṇḍavyūhamahāyānasūtraratnarāja.

Author

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material

State complete, damaged on the left margin but no harm to the text

Size 28.0 x 7.5 cm

Binding Hole

Folios 99

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso

Illustrations In fol. 1v there is a picture of lord Buddha.

Place of Deposit NAK

Accession No. 1/777

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

❖ oṃ namo lokanāthāya⟨ḥ⟩ || oṃ namaḥ śrī āryyāvalokiteśvarāya⟨ḥ⟩ || ❖ ||

evaṃ mayā śrutam ekasmin samaye bhagavān śrāvatyāṃ viharatī sma⟨ḥ⟩ || jetavane anāthapīṇḍasyārāme mahatā bhikṣusaṃghena sārddhaṃ ardhatrayodaśabhikṣuśataiḥ saṃbahulaiś ca bodhisattvair mahāsattvaiḥ ||

tad yathā || vajrayonir na ca vāṃ nāma bodhisatvena mahasatvena⟨ḥ⟩ || mahājñānadarśaṃ na nāmabodhisatvena mahāsatvena vajrasenena ca nāmabodhisatvena mahāsatvena guhaguptena ca nāma bodhisatvena mahāsatvena ākāśagarbhena ca nāma bodhisatvena mahāsatvena || sūryagarbhena ca nāma bodhisatvena mahāsatvena || (fols. 1v1–2r1)

End

evam evāyaṃ kulaputrakāraṇḍavyūhamahāyānasūtraratnarājaḥ sarvvapāpāni dahati || sukhinās te satvā bhaviṣyanti || ya imaṃ kāraṇḍavyūhamahāyānasūtrarājaṃ śroṣyanti || na ca te kulaputrapṛthak janā iti bhāvayitavyāḥ || avaivarttikā bodhisatvā iva draṣṭavyāḥ || teṣāñ ca malaśakārasamayadvādaśa tathā pretā upasaṃkramya āśvārya santi mā bhaiṣī kulaputratvyā kālaśuvyuhamayāna sūtraratnarājaṃ śrutaṃ || tvayā puna eva saṃsārasaṃsaritavyaṃ || na punar api jātijalāmaraṇam bhaviṣyaṃsi | tata iṣṭapriya || nīcānāṃ mahatī vṛddhisaṃmpadaṃ padalalanībhūtāṇāṃ sakaraṃ toṣya pretānāṃ śāntikaṃ bhavet | paiśācyaṃ bhave ānandaḥ grahāṇāṃ suphalaṃ bhavet || ❖ || śubhaṃ ❖ || ❖ || ❖ || iśvaraṃ kuru rakṣateti || ❖ || ❖ ||

bodhimāgalahaka

❖ tālāmālabhayaṃka |

līsūlavarisapūjitālokānāṃ hitakāri yathā dṛstaṃ tathā līṣitaṃ lebhako niya etu sāmānyabahu bhayābhagujabhātātribhā tṛjagatāṃ nityabhayaṃ dhvaṃśanīm āryyatārā ||    || oṃ hrī amoghapāśapratiloka (fols. 98v1–99r5)

Microfilm Details

Reel No. A 108/7

Date of Filming

Exposures 103

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 22-12-2008

Bibliography