A 108-8 Karuṇāpuṇḍarīka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 108/8
Title: Karuṇāpuṇḍarīka
Dimensions: 32 x 15.5 cm x 151 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/590
Remarks:


Reel No. A 108-8

Inventory No.: 30694

Reel No.: A 108/8

Title Karuṇāpuṇḍarīkamahāyanasūtra

Subject Bauddha Sūtra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete except for 2 fols.

Size 32.0 x 15.5 cm

Folios 149

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation karuṇā. and in the lower right-hand margin under the word punḍa.

Date of Copying SAM (VS) 1954

Place of Deposit NAK

Accession No. 3/590

Manuscript Features

Fols. 22 and 71 are missing.

There are two exposures of fols. 3v–4r, 23v–24r, 26v–27r, 45v–46r, 93v–94r, 110v–111r, 132v–133r, 135v–136r and 142v–143r, and three exposures of fols. 4v–5r.

The MS contains many scribal errors, which are not indicated in the Excerpts.

Excerpts

Beginning

❖ oṃ namaḥ śrīsarvabuddhabodhisatvabhyaḥ ||

buddha praṇamya sarvajñā dharmmasaṃghaṃ guṇākara ||

karuṇāpuṇḍarīkākhyaṃ pravakṣye bodhisutrakaṃ ||

evaṃm mayā śrutam ekasmin samaya bhagavān rājagṛhe viharati sma gaddhakūṭaparvate mahatā bhikṣusaghena sārddha dvādaśabhir bhikṣuśataiḥ sarvair arhadbhiḥ kṣīnnāśravai nilkeśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñai rājānayair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptair abhijñānābhijñātair mahāśrāvakeḥ tad yathā || āyuṣmatā cājñātakauṇḍinyena || āyuṣmatā cāsvajitā || āyuṣmatā ca vāṣyeṇa || āyuṣmatā ca mahāṣṭhāmnā || āyuṣmatā ca bhadrikeṇa || āyuṣmatā ca mahākāśyapena || āyuṣmatā caruvilvākāśyapena || āyuṣmatā ca gayākāśyapena || āyuṣmatā ca śāliputreṇa || āyuṣmatā ca maḥāmaudgalyāyanena || āyuṣmatā ca mahākātyāyanena || āyuṣmatā cāniruddhena || āyuṣmatā ca revatena || āyuṣmatā ca kaṃphilena || āyuṣmatā ca bharadvājena || āyuṣmatā ca maḥānandena || āyuṣmatā copanandena || āyuṣmatā ca sundaranandena || āyuṣmatā ca pūrṇena || āyuṣmatā ca subhūtinā || āyuṣmatā ca rāhulena || evaṃ pramukhaiś cānekair mahāśrāvakai || āyuṣmatā cānandena śaikṣaṇa || anyābhyāṃ bhikṣusahasrābhyāṃ śaikṣaśaikṣābhyāṃ || mahāprajāpatīpramukhaiś ca ṣadbhikṣuṇīsahasraiḥ || yaśodharayā ca bhikṣuṇyā rāhulamātrāsaparivārayā || aśitibhiś ca bodhisatvasahasraiḥ sarvair avivarttikair ekajātipratibaddhaiyudūtānuttarāyāṃ saṃmyaksaṃbodhau dhāraṇīpratilabdhair mahāpratibhanapratiṣṭhitair avaivartyadharmmacakrapravarttakair bahubuddhaśatasahasraparyūpāsitair bahubuddhaśahasrāvaropitakuśalamūlair bahubuddhaśahasraṃ saṃstutair maitrīparibhāṣitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃ gatai bahulokadhātuśataśahasraviśrutair bahuprāṇakoṭīniyutaśatasahasrasaṃpālakaiḥ || (fols. 1v1–2r7)

End

adya vā vaivarttikacittaṃ saṃjanaya svāhaivaṃ bhadanta bhagavaṃś caturaśiti grahā kalpā atikrāmaṃtā yan mayā bhadaṃta bhagavan pūrve praṇidhānena yakṣariṣi svāraṣṭānur yānuttarāyā samyaksaṃbodhau trārikāṃ caramāṇo nātikrāntaḥ || satvāmaya caturṣu brāhmavihāreṣu pratiṣṭhāpitāḥ || avaivarttikabhūmau ca pratiṣṭhāpitā ahaṃ ca tatvānāṃ svayam eva paripācayāmi || yāvat paścimāyāṃ paṃcāśatyāṃ ya imaṃ dharmaparyāyam ugṛhīṣyati yāvad yaśta catuṣpadikāmaṣigāthā dhārayiṣyati || || idaṃ avocad bhavagānāttamanāś ca sā ca sarvāvati paraṣat sadevamānuṣāsuraś ca loko bhagavato bhāṣitam abhyandann iti || || (fol. 151v1–6)

Colophon

iti śrīkaruṇāpuṇḍarīkaṃ nāma mahāyānaṃ sūtraṃ samāptam || || ye dharmāhetu prabhahetu teṣāṃ tathāgata || hevadat teṣāṃ ca yo niro evaṃ vādi mahāśravaṇam || || yosau dharmasugatagaditapaṭheti bhaktibhāvāṃ mātrāhīnaṃ katham apidaṃ pādagāthākṣaraṃ vā jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣaapracāraiḥ yuyaṃ buddhāmo bhuvanagatā bodhisatvākṣamadhvāḥ || || guru pustak ko samvat 958 miti kārttika śu di 13 roja || śubham || ○ || svasti śrī 1954 sāla miti pauṣa śudi 3 roja 1 dadine liṣitaṃ sampūrṇaṃ śubham || || śrīvajrasatvabjaraṇam || śubham bhūyāt || ❖ || || (fol. 151v6–11)

Microfilm Details

Reel No. A 108/8

Exposures 164

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 24-12-2008

Bibliography