A 108-9 Kāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 108/9
Title: Kāraṇḍavyūha
Dimensions: 26 x 7.5 cm x 104 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/289
Remarks:


Reel No. A 108-9

Title Kāraṇḍavyūha

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 7.5cm

Folios 104

Lines per Folio 5

Foliation figures in the middle right-hand of the verso

Date of Copying NS 934

Place of Deposit NAK

Accession No. 5/289

Manuscript Features

The manuscript is in a good state, but the folio with the colophon (fol. 104r) is faded.

Excerpts

Beginning

oṃ namaḥ śrīmadāryyāvalokiteśvarāya ||

oṃ namo lokanāthāya ||

bodhisattvāya mahāsatvāya mahākāruṇikāya ||

evaṃ mayā śrutam ekasmin samaye bhagavān śrāvastyām viharati sma | jetavane anāthapiṇḍasyārāme(!) mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ saṃvahulaiś ca bodhisatvair mmahāsatvaiḥ || ||

(fol. 1v1‒3)


End

te ca devanāgayakṣagandharvvāsaragaruḍakinnaramahoragamanuṣyāmanuṣyaḥ(!) | prakāntāḥ || || ○ || idam avocat bhagan(!) ārttamanās(!) te ca bodhisatvāmahāsatvāḥ sā ca sarvvāvatī parṣat sadevamānuṣāsuragaruḍagandharvvaś ca loko bhagavato bhāṣitām abhyanandenn(!) iti || ○ ||

(fol. 103v5–104r2)


Colophon

āryyakāraṇḍavyūhaṃ nāma mahāyānaṃ sūtraṃ raratna(!)rājaṃ samāptaṃ || ❁ ||

ye dharmmā hetuprabhāvā hetu(!) teṣān tathāgata(!) || hy avadat

teṣāñ ca yo nirodha evamvādi(!) mahāsramaṇam(!) || ||

deyaṃ dharmmo(!) yaṃ pravaramahāyānayāyinaḥ paramopāśakaḥ śrīvajrācāryyatadhisiṃhapramukhādīnāṃ || yad atra puṇyaṃ tad bhavatv ācāryyopādhyāyamatāpitṛpūrvvaṅgamaṃ kṛtvā sakarasatvarāśer anuttarajñānaphalāvāptaya iti || ○ ||

śreyo ’stu || samvat 934 māghamāse śuklapakṣe pratipadāyāṃ tithau śravaṇanakṣatre śuddhiyoge ++++++ etat dine likhita(!) sampūrṇṇam iti || likhite +suvarṇapanārimahānagare (śāntiṃghaṭa)++++ śrīhenākaramahāvihā++++śrīvajrācāryyaguṇānaṇḍaneti(!) || ○ || yathā dṛṣṭaṃ tathā likhitaṃ lekhako nāṣṭi(!) doṣana(ṃ) | yadi śuddham aśuddhaṃ (vā) +++yaṃ paṃdita(!) || ❁|| śubha(!) maṅgalaṃ bhavatu sarvvajagatām || ❁ || śubham || ❁ ||

(fol. 104r2–104v4)


Microfilm Details

Reel No. A 108-9 

Date of Filming not indicated

Exposures 115

Used Copy Kathmandu

Type of Film negative

Remarks The following folios have been microfilmed twice: fol. 69v‒70r; fol. 4v‒5r; 46v‒47r; 97v‒98r; 101v‒102r.

Catalogued by AN

Date 08-12-2010