A 1080-2 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1080/2
Title: Padmapurāṇa
Dimensions: 32.5 x 4.7 cm x 92 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1386
Remarks:

Reel No. A1080/2

Inventory No. 99108

Title Māghamāhātmya

Remarks assigned to the Vasiṣṭhadilīpasaṃvāda portion of the Padmapurāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged by worms and breaking

Size 32.5 x 4.7 cm

Binding Hole one in the centre-left

Folios 92

Lines per Folio 5

Foliation letters in the left and figures in the right margins of the verso

Place of Deposit NAK

Accession No. 4/1386

Edited MS No

Manuscript Features

In the end of the MS, the first folio of an unidentified MS is placed.

Excerpts

Beginning

oṁ namo bhagavate vāsudevāya ||
nārāyaṇan namaskṛtya narañ caiva narottamaṃ |
devīn sarasvatīñ caiva tato jayam udīrayet ||
dvaipāyanoṣṭhapuṭaniḥśṛtam aprameyaṃ
puṇyam pavitram atha pāpaharaṃ śivañ ca |
yo bhārataṃ samadhigacchati vācyamānaṃ
kiṃ tasya puṣkarajalair abhiṣecanena ||
pārāśaryavacaḥ sarojam amalaṃ …
kalimalapradhvaṃsinaḥ śreyase || (fol. 1v)

padmapurāṇe || uttarakhaṇḍe vasiṣṭhadilīpasamvāde iyaṃ māghamāhātmyakathātipuṇyā ||
adhvarāvabhṛthasvāta (!) ṛṣibhiḥ kṛtamaṅgalaḥ |
pūjito nāgaraiḥ sarvvaiḥ svapurān nirgato bahiḥ ||
dilīpo bhūbhujāṃ śreṣṭho mṛgayā rasiko bhṛśaṃ |
kautūhalasamāviṣṭa ābheṭi(!)vyūhasaṃvṛtaḥ || etc. (fols. 1v–2r)

End

///ḥ karttavyaḥ prāṇair api dhanair api, ||
paropakārajaṃ puṇyan na syāt kratuśatair api, | ity uktvā prada///
.ā prāṇarakṣārtha,n sa dharmmiṣtho varadvija,ḥ ||
preto' pi tajjalaṃ pitvā, abhiṣiṃcya śiras tathā || bija/// (fol. 88v)

kṣaṇāt | tadāścaryam mahad dṛṣṭvā, nijagāda sa keralaḥ ||
aho vimuktaḥ pretatvā,d veṇīpānīya///
(yāg)uṇaṃ || gaṅgāyās tāṃ mahādevo [[vibhartti]] katham anyathā |
(recto of a broken folio after 88v)

///paścimāt | tadantar ubhayor ggiryo,r āryāvarttam vidur bbudhāḥ || kṛṣṇasārasu///
///cchadeśe tataḥ para(ṃ) | sarasvatīvṛṣavatyo,r ddevanadyor yad antaraṃ | prā///
///ś ca, pāṃcālāḥ sūnasenakāḥ | eṣa brahmarṣi (verso of the last folio)

oṁ namaḥ śrīgopālāya || kalāntamāyālavakāntamūrttiḥ kalakvaṇadveṇunināda///
rucaraṇasaroruha x x x x mahinarajaḥkaṇakān praṇamya mūrddhnā | gatadi///
ro prajānāṃ munivanavāsigṛhasthadharmmiṇāñ ca | japahutayajanādibhir mmanū///
meṣu nārīṣu nānāhvayajanmabheṣu | dātā phalānām abhivāñchitānāṃ drāg ebhagovā/// bhāsi vvanuṣvapa(!)palāpye tato bhaktimān adhikṛto harau gurau || snāno nirmmala(śū)/// (fol. 1v of an unidentified text placed in the end)

Microfilm Details

Reel No. A 1080/2

Date of Filming 25-02-86

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by DA/NK

Date 27-01-2003