A 1080-3 Viṣṇudharma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1080/3
Title: Viṣṇudharma
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1080/3

Title Viṣṇudharma

Subject Purāṇa

Language Sanskrit

Reference Shastri 1915:312, Grünendahl 1983:14

Manuscript Details

Script Newarī

Material palm-leaf

State damaged by worms

Size 53.7 x 4.6 cm

Folios 155

Lines per Folio 5

Date of Copying NS 167 āśvinakṛṣṇa 6 budhavāra (~ 1047 AD)

Place of Copying Dakṣiṇapaddhimaka

King Bhāskaradeva

Donor Lakṣmīdharadarśana and his wife Tilakalacchi

Place of Deposit NAK

Accession No. 1-1002-1

Used for edition yes; Grünendahl MS N6

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

nārāyaṇan namaskṛtya narañ caiva (narottamaḥ) |〇
devīṃ sarasvatīñ caiva tato jayam udīrayet |
dvaipāyanoṣṭhapuṭani[[ḥ]]sṛtam … abhiṣecanena ||
kṛtābhiṣekan tanayaṃ rājñaḥ pārikṣitasya tu
dra〇ṣṭum abhyāyayuḥ prītyā śaunakādyā maharṣayaḥ ||
tān āgatāṃ sa rājarṣiḥ pādyārghyādibhir arcitān |
sukhopaviṣṭāṃ viśrāntāṃ kṛtasaṃpraśnasankathān ||
tatkathābhiḥ kṛtāhlādāḥ praṇipatya kṛ〇tāṃjaliḥ |
śatānīko ʼtha prapaccha nārāyaṇakathāṃ parāṃ || (fol. 1v)

Excerpt

sarvve ca te muniśreṣṭhā bhṛguśreṣṭhañ ca śaunakaṃ |
yathārthaṃ bhagavan tasmai kathyatām ity acodayan ||
sarvvajñānanidhisphītas tvam atra bhṛgunandana |
trailokyasarvvasandehatamodīpas tapodhana ||
evam ukto munivaraiḥ prītyā tasya ca bhūpateḥ |
bhaktyā ca devadevasya pravaṇīkṛtamānasaḥ ||
kṛtvottarīyaparyaṅkaṃ śithilaṃ bhagavān atha |
pratyuvāca mahābhāgaḥ śaunakas tam mahīmatiṃ ||

śaunaka uvāca ||

yat pṛcchasi mahīpāla kṛṣṇasyārādhanam prati |
vratopavāsajapyādi tad ihaikamanāḥ śṛṇu ||
anādimat param brahma sarvvadehavivarjjitaṃ |
vyāpi yat sarvvabhūteṣu sthitaṃ sadasataṣ param ||
pradhānapuṃsor ajayor yataḥ kṣobhaṃ pravarttate |
nityayor vyāpinoś caiva jagadādau mahātmanoḥ || (fol. 2r1-3)

Sub-Colophons

iti viṣṇudharmeṣu kriyāyogapravṛttiḥ || cha || (fol. 3v4)

iti viṣṇudharmeṣv acyutāmbarīṣasamvādaḥ || cha || (fol. 6v4)

iti viṣṇudharmeṣu śukraprahrādasamvādaḥ || cha || (fol. 8v3)

iti viṣṇudharmmeṣu yāmyakleśamuktiḥ || cha || (fol. 11v2)

etc. etc.

iti viṣṇudharmmeṣūrvvaśīsambhavo nāma || cha || (fol. 147r1)

iti viṣṇudharmeṣūrvasīsa... (fol. 149v1)

iti viṣṇudharmeṣu catuṣkagāvasthā nāma || cha || (fol. 151r3)

End

evan te sarvam ākhyātaṃ rahasyaṃ paramaṃ haraḥ ||
nātaṣ parataraṅ kiñcit śravyaṃ śrutisukhāvahaṃ |
atroktavidhiyuktasya puruṣasya vipaścitaḥ ||
na durllabhan naravyāghra paramaṃ brahma śāśvatam iti ||

iti viṣṇudharmeṣu śāstramāhātmyaṃ parāmṛtan dharmottamam parisamāptam i(!) || viṣṇudharmeṣv amī vṛttāntāḥ | kriyāyogapravṛttiḥ | ekabhakṣavidhiḥ | (fol. 154v)

Colophon

samvat a cu 7 aśvanikṛṣṇaṣaṣṭḥyām buddhadine | paramabhaṭṭārakamahārājādhirājaparameśvaraśrīmadbhāskaradevasya rājye || śrīdakṣiṇayaddhimake vāstavya śrīlakṣmīparadarśanasya devadharmo yan tasya bhāryātilakalacchinā〇 sārddhaṃ likhitam viṣṇudharmapustakam iti || ○ || (fol. 154rv)

Microfilm Details

Reel No. A1080/3

Date of Filming 25-02-1986

Exposures 157

Used Copy Kathmandu

Type of Film positive

Remarks = B 5/7

Catalogued by DA

Date 27-01-2003

Bibliography

  • Shastri 1915
  • Grünendahl 1983