A 1086-6 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1086/6
Title: Puruṣottamamāhātmya
Dimensions: 45 x 4.1 cm x 154 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1081
Remarks:


Reel No. A 1086/6

Inventory No. 100231

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Plam-leaf

State incomplete, damaged

Size 45.0 x 4.1 cm

Binding Hole(s) 1, circular, in the middle

Folios 154

Lines per Folio 5

Foliation figures on the middle of the right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1081

Manuscript Features

The MS contains puruṣottamamāhātmya chapter. The available folios are: 1–23, 25–36, 38–47, 49–56, 58–73, 77–93, 96–114 and 116–164.

Excerpts

Beginning

caraṃ sarvaṃ tīrthāni sarito vyathāḥ ||

kṣetrāṇi ca yathāsthānaṃ tan niveśya yathā purā ||

tato viciṃtayāmāsa sa vai lokapitāmahaḥ ||

pratisvadivasaḥ prātaḥ śṛ(!)ṣṭibhāranipīḍitaḥ ||

punar etāṃ priyāṃ gurvīṃ nāraneyaṃ (!) kathaṃ tv iti ||

tāpatrayārttibhastā (!) vā mucyete (!) jaṃtavaḥ kathaṃ ||

evaṃ ciṃtayamānasya (!) matir āsīt prajāpateḥ || (fol. 2v1–2)


End

yaś caitaṃ śṛṇuyād bhaktyā vācyamānaṃ dvijottamaiḥ ||

as(!)vamedhasahaśra(!)sya phalaṃ so ⟨|⟩ vai phalaṃ labhet ||

arddhodapādayoḥ yogāḥ cchaṃdena parikīrttitāḥ ||

tatkoṭiguṇatatpuṇyaṃ viṣṇor māhātmyakīrtanāt

prātaḥ prātar yaḥ sṛ(!)ṇuyāt kapilāśa(!) tadā bhavet ||

gāṃgaiḥ puskarajais toyair abhiṣekaphalaṃ labet ||

dhanyaṃ yasasyam āyuṣyaṃ puṇyaṃ saṃtānavarddhanaṃ ||

svargapratiṣṭhāmatidaṃ sarvapāpāpanodanaṃ ||

etad rahasyam ākṣā(!)taṃ purāṇeṣu sugopitaṃ ||

vaiṣṇavebhyo vinānyeṣu na tu vācyaṃ kadācana ||

vyutake ʼpahṛtāye ca duradhītaśṛtān amīḥ ||

nāstikāyāṃbhikā (!) nityaṃ paradeśopadarśinaḥ ||

avaiṣṇavā moghajīvās tebhyo gopya sadaiva hi || ❖ || (fol. 163v1–4)


Colophon

iti śrīskaṃdapurāṇe caturaśītisāhasre uktala(!)khaṃde jaiminiruṣisaṃvāde puruṣottamamāhātmye aṣṭacatvāriṃśattamo dhyāyaḥ || ❁ || puruṣottamamāhātmyaṃ saṃpūrṇaṃ || ❁ || śrī || śrīkṛṣṇāya namaḥ || śrī || ❖ || śrī || ❖ || śrī || haraye namaḥ || śrī || ○ || ○ || ❖ ||

bhagnapṛṣṭhakaṭigrīvātulyadṛṣṭir adhomukhaḥ ||

duḥkhena likhitaṃ graṃthaṃ putravat paripālayet ||

namaste kamalākāṃta namaste kamalāsanaḥ ||

namaḥ kamalapatrākṣa trāhi māṃ puruṣottama || ||

bhīmasyāpi raṇo bhaṃgo muner api matir bhramaḥ ||

yadi śuddham aśuddhaṃ vā mama doṣo na vidyate || ❁ ||

haraye nama ity uccai mucyate ghor akilviṣāt ||

duritāni palāyaṃte siddādbhi(!) ambhagā yathā [ḥ]|||

śrīrāma rāma (fol. 163v4–164r3)

Microfilm Details

Reel No. A 1086/6

Date of Filming 03-03-1986

Exposures 167

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 17-08-2011

Bibliography