A 109-13 Gītātātparyapariśuddhi

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 109/13
Title: Bhagavadgītā
Dimensions: 35 x 14 cm x 114 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/696
Remarks:


Reel No. A 109-13

Inventory No. 7086

Title Gītātātparyapariśuddhi

Remarks

Author Śrirāmacandrasarasvatī (Yatīndra)

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size

Binding Hole

Folios 114

Lines per Folio 12

Foliation irregular

Place of Deposit NAK

Accession No. 4/496

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

yad avodhād idaṃ bhāti yavdodhād vinivarttate
namas tasmai paranandavapuṣe paramātmane 1

atītā ʼnekajanma sukṛtasukṛta ta (!) prasādāsādita śuddhavuddhimatāṃ vivekavairāgyaśamadam ādi sādhanasaṃpannānāṃ parityakta sarvvakarmmaṇāṃ mokṣamātram ākāṃkṣatāṃ tad upāyabhūtam ātmatatvajñānam āpātataḥ śrutimukhād adhigatam api smyag avāpnum icchatām atilabhunopāyena katham idam utpadyatām iti . . . . . . . /// (fol. 1v1–5)

End

nānyeṣu || nahyālasyādinā saṃnyastakarmaṇi saścit saṃnyāsiśabdaṃ prayukte prayuṃktetu (!) tyaktatyaktam anena karmeti ||

natu saṃnyastam aneneti tad anayor vyavahāradarśanāt saṃnyāsatyāgaśabdārthayor atyaṃtabhinnārthatayā bhavitavyaṃ na ca tat saṃbhavati paramahaṃseṣu hi tyaktaiṣaṇā (fol. 120v1–3)

Colophon

iti śrīmajjagannāthasarasvatīpūjyapāda śiṣya paramahaṃsaparivrājakācāryavārya śrīrāmacaṃdrasarasvatī(yatīṃdra)viracitāyāṃ gītātātparyapariśuddhau saptadaśodhyāyaḥ || (fol. 120r4–5)

Microfilm Details

Reel No. A 109/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 08-09-2004

Bibliography