A 109-1 (Bauddhātmagrantha)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 109/1
Title: [Bauddhātmagrantha]
Dimensions: 20.5 x 16.5 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/259
Remarks:


Reel No. A 109-1 Inventory No. 32143

Title Kaścanabauddhātmagrantha

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (book form)

State incomplete

Size 20.5 x 16.5 cm

Folios 30 pages written in one side

Lines per Folio 19

Foliation none

Place of Deposit NAK

Accession No. 5/259

Manuscript Features

Scribe added notes on missing folio

[[4b]]... [[ pañcama ṣaṣṭha 5 | 6 patradvayaṃ nāsti ]]

[[9b]] ...[[daśama 10 patraṃ nāsti ]]

scribe leaves illegible letters from original copy.

[[trayodaśapatraṃ nāsti]]

[[(15) pañcadaśapatraḥ (18) aṣṭādaśapatraparyantaṃ nāsti ]]

Two exposures of exp. 2,

Excerpts

Beginning

[[ āditastṛtīyapatraparyantaṃ nāsti ]]

tadaurjitya prāptāni kṣāntyagradharmāvasthāyā balāni (ca)<ref name="ftn1">possibly for svabhāvataḥ</ref> bhāvataḥ

tatpradhānā agradharmā nivedhabhāgīyaṃ syāt | vajropamacittotpāda āśayas tathā saṃnnāhena pratipattis tābhyām agradharmāḥ | āryāṇāntu lokottaratvena | prajñayā kleśacchedanaṃ pratyantarayituṃ tiraskartum aśakyatvāt | (exp. 4:1–4)

End

advaitavartmapradīpaḥ |

[[ [ ]] iti tattvaparijñāna samastapa[[(d)]] varjitam |

parābodhisvarūpe – – tadanyas tv asamāsataḥ ||

phalaṃ pradhānaṃ praśamo malānāṃ

padañ ca tasyodamalaṃ prasiddhaṃ |

tvad atra yogas tribhavottamānāṃ

cirāya yuktaḥ karuṇānvitānāṃ |

madhyamaka pañcaviṃśatika |

ṇi va khaṇu lākkhakare vimaṇe lahu pāva hi ṇi acitte |

te vidve ehu sa alubha u viu ho i nirutta ... [[ ito nāsti ]]

Colophon

Microfilm Details

Reel No. A 109/01

Date of Filming not indicated

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 24-10-2008

Bibliography


<references/>