A 109-4 Kāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 109/4
Title: Kāraṇḍavyūha
Dimensions: 31 x 5.5 cm x 109 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 1/1117
Remarks:


Reel No. A 109-4 Inventory No. 30180

Title Kāraṇḍavyūhamahāyānasūtra

Subject Bauddha Darśana

Language Sanskrit

Reference SSP, p. 19a, no. 938

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.0 x 5.5 cm

Folios 109

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Scribe Jīvadeva Vajrācārya

Date of Copying NS 798

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 1/1117

Manuscript Features

Two exposures of fols. 70v–71r, 98v–99r, Three exposurews of fols. 103v–104r

Excerpts

Beginning

❖ namo bhagavateʼvalokiteśvarāya ||

eva[m] mayā śrutam ekasmin samaye bhagavā[n] (śrā)vatyā(!) viharati sma | jetavaneʼnāthapiṇḍasyārāme, mahatā bhikṣusa[ṃ]ghena sā[r]dhaṃ trayodaśabhi(!) bhikṣuśataiḥ sambaha(!)laiś ca bodhisatvai[ḥ] mahāsatvaiḥ || tadyathā || vajrapāṇinā ca bodhisatvena mahāsatvena || (fol. 1v1–3)

End

āyuṣmānānado bhagavantam etad avocat ājñā(!)ptāni bhagavatā śikṣāpadāni ye bhikṣavo dhārayanti te pratimokṣasaṃvarasaṃvṛtāni bhavanti || || vinayā[bhi]mukhā bhavanti || dharmakośābhimukhā bhavanti śikṣākuśalā bhavanti || tāni ca bhagavataḥ śikṣa(!)padāni bhavanti || || āyuṣmān ānando bhagavataḥ pādau śirasā vanditvā prakrāntaḥ || atha te ⟨sa⟩ mahāśrāvakāḥ svakaṃ svakeṣu buddhakṣetreṣu prakrāntāḥ || te ca devā nāgā yakṣā gandharvāsurāgaruḍakinnarā mahoragā manuṣyā manu(ṣyaḥ) sarve prakrāntāḥ || || idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisatvā sā ca sarvāvatī parṣat sadevamānuṣyāsuragandharvāś ca lokā bhagavato bhāṣitam abhyanandan iti || || (fol. 106r2–106v2)

Colophon

āryakāraṇḍavyūhaṃ mahāyānasūtraṃ ratnarājaṃ samāptaṃ(!) || ||

ye dharmā hetu prabhavā

hetu[s] teṣān tathāgatā(!) h[y]avadat

teṣāṃ ca yo nirodhaḥ

evaṃ vādi(!) mahāśramaṇaṃ(!) || ||

nepālābde vaśa(!)grahamunirāje kāttike śukrapakṣe dvītiyānurāḍhe(!) śobhaṇayoge gurudine tura+++ravi vicche candramiti saṃpūrṇna dina || rājādhirāja sūryavaṃ(!) śrī śrījayajitāmitramalāsya(!) vijayarājye lekhita śrīvajrācāryajivadevena samvat 798 || || śubha (fol. 106v2–107r1)

Microfilm Details

Reel No. A 109/4

Date of Filming not indicated

Exposures 117

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-11-2008

Bibliography