A 109-5 Kāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 109/5
Title: Kāraṇḍavyūha
Dimensions: 31 x 6 cm x 118 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/65
Remarks:


Reel No. A 109-5 Inventory No. 30198

Title Kāraṇḍavyūhamahāyānasūtra

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.0 x 6.0 cm

Binding Hole One in centre left

Folios 118

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Date of Copying NS 742

Place of Deposit NAK

Accession No. 5/65

Manuscript Features

Two exposures of fols. 1v,

Excerpts

Beginning

❖ namo bhagavate āryāvalokiteśvarāya ||

bodhisatvāya mahāsatvāya mahākāruṇikāya || ||

evam mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viharati sma | jetavaneʼnāthapiṇḍasyārāme mahatā⟨bhir⟩ bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ saṃbahulaiś ca bodhisatvai mahāsatvaiḥ || tadyathā || vajrapāṇinā ca bodhisatvena mahāsatvena || jñānadarśanena ca bodhisatvena mahāsatvena (fol. 1v1–4)

End

athāyuṣmānānado bhagavantam etad avocat | ājñaptāni bhagavatā śikṣāpadāni ye bhikṣavo (‥ ‥)yanti te pratimokṣasaṃvarasaṃvṛtāni bhavanti | vimṛgya(!)bhimukhā bhavanti | dharmakośābhimukhā bhavanti śikṣākuśalā bhavanti | tāni ca bhagavataḥ śikṣāpadāni bhavanti | āyuṣmān ānando bhagavataḥ pādau śirasā vanditvā prakrāntāḥ(!) | atha te mahāśrāvakāḥ svakasvakeṣu buddhakṣetreṣu prakrāntāḥ | te ca devā nāgā yakṣā gandharvāsurāgaruḍāḥ kinnaramahoragā manuṣyāḥ sarve te prakrāntāḥ || || idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisatvā sā ca sarvāvatī parṣat sadevamānuṣyāsuragandharvāś ca lokā bhagavato (bhāṣitam ) abhyanandan iti || || (fol. 117r1–117v1–5, 118r1)

Colophon

āryakāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ(!) samāptaṃ(!) || ||

ye dharmā hetu prabhavā

(hetus teṣāṃ tathāgato hyavadat

teṣāṃ ca yo nirodhaḥ

evaṃ vādī mahāśramaṇaḥ || || )

samvannepālakeʼtīte neptravedamunisthite ||

māse jyeṣthe tathā śubhre dvādaśyāṃ ravisaṃmite ||

(...) (fol. 118r1–4)

Microfilm Details

Reel No. A 109/5

Date of Filming not indicated

Exposures 121

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-11-2008

Bibliography