A 109-7 Kāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 109/7
Title: Kāraṇḍavyūha
Dimensions: 28 x 8 cm x 45 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 2/241
Remarks:


Reel No. A 109-7 Inventory No. 30176

Title Kāraṇḍavyūhamahāyānasūtra

Subject Bauddha Darśana

Language Sanskrit

Reference SSP, p.19a, no. 936

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.0 x 8.0 cm

Folios 47

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/241

Manuscript Features

Incomplete; available folios 2r–47v.

Excerpts

Beginning

guptena ca nāma bodhisatvena mahāsatvena || ākāśagahena ca nāma bodhisatvena mahāsatvena || sūryyega(dbhe)na ca nāma bodhisatvena mahāsatvena || avikṣiptadhureṇa ca nāma bodhisatvena mahāsatvena || ratnapāṇina (!) ca nāma bodhisatvena mahāsatvena || samantabhadrena (!) ca bodhisatvena mahāsatvena || (fol.2r1–4)

End

prajñāpāramitā paripūla(!)yitavyā || imāṃ dharmā śatām ānulomikāṃ kṛtvā tuṣṇībhāvena vya[va]sthitā (!) || atha tāḥ parṣadaḥ svakasvakasthāneṣu prāk[r]āntā[ḥ] | te ca bodhisatvamahāsatvaḥ svakasvakeṣu buddhakṣetreṣu prak[r]āntāḥ || (fol.47v1–3)

«Sub-colophon:»

ayaṃ kāla(!)ṇḍavyūhamahāyānasūtraratnarājasya prathamo nirvyūha[ḥ] || || atha

sarvani(!)varaṇaviṣkumbhī bhagavantaṃ etad avocat || āṣyātam bhagavnnavalokiteśvarasya bo- (fol.47v4–5)

Microfilm Details

Reel No. A 109/7

Date of Filming not indicated

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-11-2008

Bibliography