A 1091-19 (Tāntrikopacāraroganivāraṇavidhi)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1091/19
Title: [Tāntrikopacāraroganivāraṇavidhi]
Dimensions: 20 x 8 cm x 39 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1984
Remarks:


Reel No. A 1091/19

Inventory No. 103952

Title [Tāntrikopacāraroganivāraṇavidhi]

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incompleted

Size 20.0 x 8.0 cm

Binding Hole(s)

Folios 39

Lines per Page 6

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1984

Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśatantre mahāvaśīkaraṇa kulādhir liṣaṃte || oṃ namo bagavate sugrīvāya vānararūpāya


kṣepa(!)karāya sarvvaḍākinī śākinīnāṃ chandāya 2 khaḍgena hana 2 troṭaya 2 vidāraya 2 māraya 2


hūṁ phaṭ svāhā || + 21 khovāsa pūyā o nogīyā hmasa kotelāva tha o palīsa saṃkhāya gvācapi


yapakasiṃyāsaṃ hāyake || oṃ oṃ śrīṁ śrīṁ juguti pherayā kukusiddhi gurutajaṃ || (exp. 26t1–5)



«End: »


oṃ sarvvavidyādhipataye parayantraparamantrachedane sarvvaḍākinīnāṃ mukhaṃ bandha 2


uchādaya hūṁ phaṭ svāhā || dhā 20 thva mantrana hāku phasiyā chalayāsaṃ hāku bhaṭiyā hni


prayāsa dhāya khiṃ dhāo varṇavati thva satāsmabhāgana dhūpa thane cūrṇayāṅā o yājātina puna


sāṃbhava maduna nānaṃ lā o || oṁ kulacchatvaṃ vajrapāṇi pañcajña vivijñānaṃ rogaya hāṁ hūṁ


svāhā || dhā 7 dayi uru vupina o la o laṃkha tonake maṣūyā kayā ā o ulatābheda julo || oṃ namo


revatī mahograbhāskandhasya ājñākarī saṃhāva (exp. 50:3–9)


«Colophon:» x


Microfilm Details

Reel No. A 1091/19

Date of Filming not indicated

Exposures 51

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 20-09-2013

Bibliography